SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.८.१७.३. ] www.kobatirth.org ४ सन्धानोपायभूतं मध्विति । ६३३ आ॒थर्व॒णाया॑श्विना दधी॒चेऽभ्यं॒ शिरः॑ प्रत्यै॑रयतम् । स नो॒ मधु॒ प्र वो॑चदृता॒यन्त्वा॒ष्ट्रं यद॑स्रावपिक॒क्ष्यं॑ वाम् ॥२२॥ २ आथर्वणाय । अथर्वणः पुत्राय । अश्विनौ ! दधीचे । अश्वस्य । शिरश्छित्त्वा । प्रत्यधत्तम् । अथ तेन शिरसा सः । युवाभ्याम् । मध्वाख्यं परं ब्रह्म । प्रावोचत् । यज्ञमिच्छन् संहितमपिवा प्रतिज्ञां 1 1 C सत्यां कर्तुमिच्छन् । त्वष्टा शिल्पविद् भवति स च नूनमेतद्वेद यदश्विभ्यामसौ प्रोवाच । कक्ष ११ Acharya Shri Kailassagarsuri Gyanmandir १३ १३ शिरसोरप्ययोऽपिकक्षस्तस्य विश्लिष्टस्य यत् सन्धाननिमित्तं तदपिकक्ष्यं छिन्नस्य शिरसः प्रति [ I. 117.23. t सदा॑ कवी सुम॒तिमा च॑के वा॒ विश्वा॒ धियो॑ अश्विना॒ प्राव॑तं मे । अ॒स्मे र॒यिं ना॑सत्या बृ॒हन्त॑मपत्य॒सा॑ श्रु॒त्यं ररा॒धाम् ॥२३॥ युवाभ्यां प्रवर्ग्यविद्यां मधुविद्याञ्च वक्ष्यामीति पुरा कृतां प्रतिज्ञाम् ... सत्यामात्मन इच्छन्... मधुविद्याम् Sy. ४. प्रवो० P. D. सदा कवी । सदा । मेधाविनौ ! युवयोरहम् । प्रमतिम् । कामये । सर्वाणि । कर्माणि । 1 * बोचत् । ऋतऽयन् । PP. १. षष्ठ्यर्थे चतुर्थी । अथर्वणः पुत्रस्य Sk. २. तवीयं मानुषं शिरः प्रच्छिद्यान्यत्र विधायाश्व्येन शिरसा तमृषि समयोजयतमित्यर्थः Sy. निहितं शत्रूणां तनूकर्त्रेन्द्रेण दृष्टं यच्छरो गुह्यमपि युवयोरित्यर्थः Sk. ८. Omitted by P. ६. ०तद्वद D. १०. यश्वि० P. ११. ० रसौरव्ययो० P. D. M. उपगमितवन्तौ युवाम् । आहितवन्ता- १२. वां युवयोः सम्बन्धि यदपिकक्ष्यं वित्यर्थः Sk. ३. मध्या० M. छिन्नस्य यज्ञशिरसः कक्षप्रवेशेन पुनः सन्धानभूतं प्रवर्ग्यविद्याख्यं रहस्यं तदपि वां युवाभ्यां प्रावोचदित्यर्थः Sy. गुह्यम् । वां युवयोः । युवां न कस्मैचिद् ब्रूथमित्यर्थः Sk. त्वष्ट्रा दृष्टत्वात् त्वाष्ट्रम् । त्वष्ट्रा ज्ञातमेव यदित्यर्थः । ... अथवा त्वाष्ट्रं यवित्यश्वशिरसो विशेषणं न ब्रह्मणः । स्वष्टेत्यत्रेन्द्र उच्यते शत्रूणां तनूकर्तृत्वात् । युवाभ्यां शर्मणावति ૪૪ १३. छन्नस्य P. ५. ऋतं सत्यम् । तदेव ब्रह्म तद्युवयो- १४. V. Madhava ignores दत्रौ । रिच्छन् Sk.. ६. सत्या P. ७. त्वाष्टा P. त्वष्टुरिन्द्राल्लब्धम् Sy. वाम् + की इति॑ । PP. + अस्मे इति । PP. For Private and Personal Use Only १५. कल्याणीमनुग्रहात्मिकां बुद्धिम् Sy. भक्तानुग्रहात्मिकां शोभनां बुद्धिम् Sk. १६. युवयोरनुग्राह्यो भवेयमित्येवं कामय इत्यर्थः Sk. १७. प्रज्ञाः कर्माणि वा Sk.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy