________________
Shri Mahavir Jain Aradhana Kendra
I.117.21. ]
६३२
यवं॑ वृ॒र्केणाश्विना॒ वप॒न्तेषं॑ दु॒हन्ता॒ मनु॑षाय दस्रा ।
*
अ॒भि दस्यु॑ बकु॑रेणा॒ धम॑न्तो॒रु ज्योति॑श्वक्रथुरार्या॑य ॥२१॥
の
www.kobatirth.org
३
४
यवं वृकेण । अश्विनौ ! विकर्तनेन लाङ्गलेन भूमि कृषन्तौ । यवं च सरस्वतीतीरे ।
१३
१४
१५
ज्योतिः । चक्रथुः । मनवे ।
* बकुरेण । PP. १. युवं P.
वपन्तौ । वृष्टिं चास्मै । दुहन्तौ । दस्युञ्च । भयङ्करेणायुधेन । घ्नन्तौ। दुर्भिक्षापनयनेन विस्तीर्णम् ।
बकुरो भास्करः । भयङ्करः । भासमानो
द्रवतीति वा ... ( यवमित्र वृकेणाश्विनी निवपन्तौ) बूको लाङ्गलं भवति । विकर्तनात । लाङ्गलं लगतेः । लाङ् गूलवद्वा । लाङ्गूलं लगतेः । लङ्गतेः । लम्बतेर्वा । अन्नं दुहन्तौ मनुष्याय दर्शनीयौ | अभिधमन्तौ । दस्युं बकुरेण ज्योतिषा वोदकेन वा । अर्य ईश्वरपुत्रः N. 6.25. 26.
२. कर्षक: Sy. ३. भूमीं M. ४. कृषवन्तो M.
प्रकिरन्तौ ।... अथवा वपिरन्तणतण्यर्थः । मनुषायेत्यपि मनुष्यपर्यायः । यवादिधान्यं कर्षकैर्वपयन्तौ वृष्टयुदकं च क्षारयन्तौ मनुष्यस्यार्थाय Sk. ५. यवयं M.
यवाद्युपलक्षितं सर्वं धान्यजातम् Sy. यवग्रहणमत्र प्रदर्शनार्थम् । यवादिधान्यम् Sk
६. कृष्टदेशे Sy.
७. इषम् । अन्ननामैतत् । तत्कारणभूतं वृष्टघुदकम् Sy.
अनहेतुभूतं च वृष्टयुदकम् Sk.
८. मेघात्क्षारयन्तौ Sy. क्षारयन्तौ Sk.
Acharya Shri Kailassagarsuri Gyanmandir
६. दस्यूंश्च D. M.
१०.
[ १.८.१७.१.
उपक्षयकारिणमसुरपिशाचादिकम् Sy. अनायं रक्षः पिशाचादिकम् Sk. बकुरो भासमानो वज्रः । तेन Sy. ज्योतिषा वा Sk.
घूर्णन्तौ P. D.
अभिघ्नन्तौ Sy. अभिघ्नन्तः Sk. १२. विकीर्ण P. D. १३. स्वकीयं तेजो माहात्म्यम् Sy. प्रभालक्षणम् । • वपनवृष्टिदोहनदस्यु - हननैस्त्रिभिः कर्मभिर्महाप्रभावौ युवां जातौ साधूनामनुग्रहार्थमित्यर्थः । अथवा अभिदस्युमिति दस्युशब्देनोपलक्षणत्वाद् दुर्भिक्ष उच्यते । बकुरशब्देनापि महान् वृष्टयुदकसमूहः । ज्योतिश्शब्देनापि सुभिक्षमिति । महत्त्वाद् भयङ्करेण वृष्टयुदकसमूहेनाभिघ्नन्तौ विस्तीर्णं सुभिक्षं कृतवन्तौ कुरुथो युवामार्यस्थार्थायेत्यर्थः Sk. १४. दर्शितवन्तावित्यर्थः Sy.
यद्वा । त्रिविधकर्माचरणेनार्याय विदुषे मनवे विस्तीर्णं सूर्याख्यं ज्योतिश्चक्रथुः कृतवन्तौ । जीवन् हि सूर्यं पश्यति । तद्धेतुभूतानि त्रीणि कर्माणि युवाभ्यां कृतानीति भाव: Sy.
१५. V. Madhava ignores मनुषाय । वखा । अभि
११.
For Private and Personal Use Only