________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.८.१६.५. ]
६३१
[ I.II7.20.
स्तुत्यो । सह । विनाशयथः । अथ । युवाम् । इदम् । अह्वयत् । बहुधीर्युकी युवामपि । रक्षणैस्ताम् ।
आगच्छतम् ।
अधैर्नु दस्रा स्तयं विषतामपिन्वतं शयवै अश्विना गाम् युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य॒ योषाम् ॥२०॥ __ अधेनुं बस्रा। निवृत्तप्रसवाम् । दर्शनीयौ ! चिरकालं तथाभूतां स्थिताम् । गाम् । युवामृषये। शयवे। अपिन्वतम् । प्रज्ञाभिः। विमदाय च । जायाम् । न्यूहथुः । पुरुमित्रस्य । दुहितरम् ।
३. रषये
१. अपिच हे धिष्ण्या। धिषणा स्तुतिलक्षणा | __ पालयन्तावित्यर्थः Sk. वाक् तया स्तोतव्यौ Sy.
१०. V. Madhava ignores स्रामम् । धिषणा वाक् । तस्याः पुत्रौ । अथवा सीम्। वृषणौ। धीः प्रज्ञा। वेष्टने। प्रज्ञा वेष्टयित्री सर्वार्थग्रहणसमर्था ययोस्तौ धिष्ण्यौ ।
* स्तर्यम् । विऽसक्ताम् । PP. अत्यन्तप्रज्ञावित्यर्थः Sk...
११. ०नीयो ऽचि० M. २. किञ्चानया स्तुत्या P. D.
१२. विशेषेण सक्तावयवां कृशावयवामित्यर्थः ३. स्लाम व्याधितं पुरुषं विश्लिष्टाङ्गमत्र्या
Sy. विविधं चावसन्नाम् । दुर्बलां दिकं सं रिणीयः सङ्गतावयवं कुरुथः Sy.
वृद्धां चेत्यर्थः Sk. सङ्गमयथः । केन ? सामर्थ्याद् द्वितीये
2. ऊषये M. नाक्ष्णा। काणमप्यकाणं शक्नुथः कर्तु
| १४. ०पिबतम् P.D. मित्यर्थः Sk.
पयसाऽपूरयतम् Sy. सेचितवन्तौ च । ४. ०यतः P. M.
धेनुकां कृतवन्तावित्यर्थः Sk. ५. एव Sy.
१५. आत्मीयैः कर्मभिः Sy. ६. घोषा विश्पला वा...रोगोपशमनार्थ- कभिवो Ok. माहूतवती Sy.
| १६. शत्रुभिः सह योद्धमशक्ताय Sy. अथवा कक्षीवानपि हि पुरन्धिः Sk. षष्ठ्यर्थे चात्र चतुर्थी। विमदस्य पुरन्धिः बहुप्रज्ञा। कासौ ? वधिमती।
ऋषेः Sk. कुत एतत् ? तस्या अजौहवीनासत्या | १७. जाया P. M.adds गृह after जायाम्। Rv. I. II6. 13. इति पुरन्ध्रित्व- १८. विमदस्य गृहं प्रापितवन्तौ Sy. वर्शनात् ।
परिणीतमात्रां सेनापरिवृतेन ... तद्गृहं ७. ०धि वृकी M.
प्रत्यूढवन्तौ Sk. ८. वा. M.
१६. मित्रग्रहणमत्र प्रदर्शनार्थम् । बहुमित्र६. आगतवन्तौ युवाम् । ... वध्रिमती स्वजनस्य Sk. हिरण्मयहस्तप्रदानेन कक्षीवन्तं | २०. स्त्रियम् Sk. या त्रिकालविषयसर्वार्थविषयज्ञानप्रदानेन | २१. V. Madhava ignores अधेनुम्
For Private and Personal Use Only