SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.८.१६.५. ] ६३१ [ I.II7.20. स्तुत्यो । सह । विनाशयथः । अथ । युवाम् । इदम् । अह्वयत् । बहुधीर्युकी युवामपि । रक्षणैस्ताम् । आगच्छतम् । अधैर्नु दस्रा स्तयं विषतामपिन्वतं शयवै अश्विना गाम् युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य॒ योषाम् ॥२०॥ __ अधेनुं बस्रा। निवृत्तप्रसवाम् । दर्शनीयौ ! चिरकालं तथाभूतां स्थिताम् । गाम् । युवामृषये। शयवे। अपिन्वतम् । प्रज्ञाभिः। विमदाय च । जायाम् । न्यूहथुः । पुरुमित्रस्य । दुहितरम् । ३. रषये १. अपिच हे धिष्ण्या। धिषणा स्तुतिलक्षणा | __ पालयन्तावित्यर्थः Sk. वाक् तया स्तोतव्यौ Sy. १०. V. Madhava ignores स्रामम् । धिषणा वाक् । तस्याः पुत्रौ । अथवा सीम्। वृषणौ। धीः प्रज्ञा। वेष्टने। प्रज्ञा वेष्टयित्री सर्वार्थग्रहणसमर्था ययोस्तौ धिष्ण्यौ । * स्तर्यम् । विऽसक्ताम् । PP. अत्यन्तप्रज्ञावित्यर्थः Sk... ११. ०नीयो ऽचि० M. २. किञ्चानया स्तुत्या P. D. १२. विशेषेण सक्तावयवां कृशावयवामित्यर्थः ३. स्लाम व्याधितं पुरुषं विश्लिष्टाङ्गमत्र्या Sy. विविधं चावसन्नाम् । दुर्बलां दिकं सं रिणीयः सङ्गतावयवं कुरुथः Sy. वृद्धां चेत्यर्थः Sk. सङ्गमयथः । केन ? सामर्थ्याद् द्वितीये 2. ऊषये M. नाक्ष्णा। काणमप्यकाणं शक्नुथः कर्तु | १४. ०पिबतम् P.D. मित्यर्थः Sk. पयसाऽपूरयतम् Sy. सेचितवन्तौ च । ४. ०यतः P. M. धेनुकां कृतवन्तावित्यर्थः Sk. ५. एव Sy. १५. आत्मीयैः कर्मभिः Sy. ६. घोषा विश्पला वा...रोगोपशमनार्थ- कभिवो Ok. माहूतवती Sy. | १६. शत्रुभिः सह योद्धमशक्ताय Sy. अथवा कक्षीवानपि हि पुरन्धिः Sk. षष्ठ्यर्थे चात्र चतुर्थी। विमदस्य पुरन्धिः बहुप्रज्ञा। कासौ ? वधिमती। ऋषेः Sk. कुत एतत् ? तस्या अजौहवीनासत्या | १७. जाया P. M.adds गृह after जायाम्। Rv. I. II6. 13. इति पुरन्ध्रित्व- १८. विमदस्य गृहं प्रापितवन्तौ Sy. वर्शनात् । परिणीतमात्रां सेनापरिवृतेन ... तद्गृहं ७. ०धि वृकी M. प्रत्यूढवन्तौ Sk. ८. वा. M. १६. मित्रग्रहणमत्र प्रदर्शनार्थम् । बहुमित्र६. आगतवन्तौ युवाम् । ... वध्रिमती स्वजनस्य Sk. हिरण्मयहस्तप्रदानेन कक्षीवन्तं | २०. स्त्रियम् Sk. या त्रिकालविषयसर्वार्थविषयज्ञानप्रदानेन | २१. V. Madhava ignores अधेनुम् For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy