________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.II7.19. ]
६३०
[ १.८.१६.४.
११
शुनमन्धाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति । जारः कनीनइव चक्षदान ऋजावः शतमेकं च मेषान् ॥१८॥
शुनमन्धाय । सुखम् । अन्धाय । परिपूर्णम् । आजुहाव । सा । वृकी । अश्विना । वृषणा । नरेति परिदेवना सूक्तमामन्त्रितमुच्चलौकिका वदन्ति तत्कृतोऽनिघात इत्युक्तम् । कन्यायाः कुमार्याः। पतिरिवान्धीभावात् प्राग् यस्य स वृक्यै । शतम् । एकम्। च। मेषान् भक्षणाय । शकलीचकार तस्या वृक्याः प्रीत्यर्थं चक्षुराधत्तमिति ।
मही वामतिरश्विना मयोभूरुत सामं धिष्ण्या सं रिणीथः । अथा युवामिदह्वयत्पुरधिरागच्छतं सीं वृषणाववौभिः ॥१६॥ मही वामूतिः। महती। युवयोः । ऊतिः । अश्विनौ ! सुखस्य भावयित्री। किञ्च मया ।
१३
* नरा। इति । PP.
ह्वानस्य क्षवनस्य वाऽसम्भवात् । अत १. शत्रुजयलक्षणम् Sk.
इदं कनतेः कान्तिकर्मणो रूपम् । कनतीति २. दृष्टिहीनाय तस्मा ऋज्राश्वायेच्छन्ती कनः कामयिता । कन एव कनीनः। ... ____ सा वृकी Sy. मह्यम् Sk.
यथा जारः कामयिता कस्याञ्चित् ३. पोषणहेतुभूतं चक्षुरिन्द्रियेण निष्पाद्यं |
कमनीयायां सक्तस्तां नियमेनाह्वयति सुखम् Sy. भरम् । सप्तम्यर्थे
तदित्यर्थः। ऋञाश्वो हि योगैश्वर्यात् द्वितीया। भरे सङ्ग्रामे Sk..
पूर्वमेव ज्ञातवान् । इयं वृकी अश्विनोः ४. अह्वयत् । आह्वान सर्वत्र प्रापणार्थम् ।
कशा। सा ममान्धीभूतस्य मृते पितरि अतस्तेन हेतुभूतेन फलमत्र प्रापणं लक्ष्यते।
शत्रुभी रुद्धस्य शत्रुजयं करिष्यतीति Sk. भविष्यति च काले लड़। ... प्रापयि- ११. यथा प्राप्तयौवनः कामुको जारः ष्यति । करिष्यतीत्यर्थः Sk.
पारदारिकः सन् परस्त्रिय सर्व धनं ५. अश्वयुक्तौ कृत्स्नं जगद् व्याप्नुवन्तौ
प्रयच्छति Sy. at Sy.
१२. तेनेदृशी दुर्दशां प्राप्त इति Sy. ६. कामानां वर्षितारावित्येवं सम्बोध्य Sy. चक्षदानः । ... क्षदिविशसनार्थः । ७. नेतारावश्विनौ... आहूतवती Sy. एतस्माद्धेतोविंशसमान ऋञाश्वः । ८. नासूत्तममान्त्रिकमु० M.
शतमेकं च मेषान् । वृक्या आहारार्थ ६. निपात P. D. M.
ददाविति वाक्यशेषः Sk. १०. कनीनशब्दोऽत्र न कन्यावचनः कन्याया| १३. क्षुरा० M.
जारत्वासम्भवात् । नच स कन्यायां + पुरंमधिः । आ। अगच्छतम् । PP. सम्भवति भर्तुरभावात् । कन्यावचनत्वे । १४. महि P. च नेदमाह्वानस्योपमानं सम्भवति । न १५. युवयोः missing M. वक्ष्यमाणस्य क्षदनस्य । कन्याया जारेणा- | १६. किञ्चा M.
For Private and Personal Use Only