________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२६
१.८.१६.२. ]
[ I.17.17. विययथुः सानूनां मध्येन गतवन्तौ परिविष्टं जाहुषमित्युक्तम् । तथा विष्वाचोऽसुरात् । जातमसुरम् । विषेण । अहतम् । अत्र यास्क: "आदित्योऽपि वृक उच्यते” इत्यादि।
शतं भेषान्वृक्यै मामानं तमः प्रणीतमर्शिवेन पत्रा। आक्षी ऋजावै अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचः ॥१७॥
शतं मेषान् । शतम् । मेषान् । वृक्थे । प्रयच्छन्तम् । कुढेन पौरहितेन । पित्रा । तमः । प्रणीतमन्धीकृतं दृष्ट्वा तस्मिन् । अक्षिणी । आधत्तमाधाय च तयोस्तस्मै । अन्धाय। ज्योतिश्चक्षुः ।
१८
आधत्तम् । दर्शनाय ।"
१. शत्रुभिरावेष्टितं जाहुषाख्यं स्तोतारं शत्रु- सम्बन्धिना विषेणोदकेन जातमुत्पन्नं सर्व
समूहान्निर्गमय्य तेन सहान्यैर्गन्तुमशक्यं भूतजातमहतमगमयतं वृष्टिं कृतवन्तापर्वताग्नं गतवन्तावित्यर्थः Sy.
वित्यर्थः Sy. ८. N. 5. 21. विविधं गच्छथो युवाम् Sk.
६. V. Madhava ignores सीम् २. सानुनां P. ३. परिजिष्टम् M. | * ममहानम् । PP. ४. विविधगतियुक्तस्यैतत्सञ्जस्यासुरस्य जा- + आ। अक्षी इति । ऋञआश्वे। PP. तमुत्पन्नमपत्यम् Sy.
१०. शतम्। मेषान् omitted by M. विषुशब्दो नानापर्यायः। अञ्चतिर्गत्यर्थः। एक चेति वाक्यशेषः Sk. नानागामिनः । इतश्चेतश्च गन्तुर्मेघस्य | ११. वृत्य M. वृकीरूपेणावस्थिताया स्वभूतेनेत्यर्थः Sk.
श्विनोर्वाहनाय रासभाय Sy. ५. जायते तदिति जातं सर्व भूतजातम् Sk. | १२. पूजितवन्तमाहारार्थ समर्पितवन्तम् Sy. ६. विषेणोदकेन । सर्वस्मै भूतजाताय प्रभूतां | चतुर्थ्यर्थे द्वितीया। आहारार्थ विशस्य वृष्टि दत्तमित्यर्थः Sk.
ददते Sk. १३. असुखकारिणा Sy.
दुःखकरेण च पित्रा Sk. यद्वा। वर्तते प्रतिदिवसमावर्तत इति । १४. आन्ध्यलक्षणम् Sk. वर्तिकोषाः। वृक इति विवृतज्योतिष्कः | १५. प्रणिम० M. तमो दृष्टिराहित्येन सूर्य उच्यते । तेन प्रस्ता सती सा है कृतमान्ध्यं प्रणीतं प्रापितमृज्राश्वं चक्षुअश्विनौ युवाम् ...आह्वयत् । यदा खलु मन्तमश्विनावकुरुतामिति शेषः Sy. युवा वृकस्य सूर्यस्याऽस्न आस्यस्था- इयमपि चतुर्थ्यर्थ एव द्वितीया। शापेन नोयान्मण्डलान् ...अमोचयतम् । सूर्येणे- प्रापिताय Sk. कीभूतामुषसं पृथक्कृत्योदयात्पूर्व रात्रे- १६. अध० M. मर्यादया दत्तवन्तौ Sk. रपरभागे स्थापितवन्तावित्यर्थः। ... १७. षष्ठ्यर्थे चतुर्थी Sk. अपिच जयुषा जयशीलेन रथेनाद्रेर्मेघस्य १८. आदत्तम् M. •त्त P. सानु समुच्छ्रितप्रदेशं वृष्टिचिकीर्षया १६. विविधं जगद् द्रष्टुं...युवां कृतवन्तौ Sy. विशेषेण ययथुर्युवां गतवन्तौ। गत्वा च | २०. V. Madhava ignores ऋनाश्वे। विष्वाचो विविधगतियुक्तस्य मेघस्य । अश्विनी
७. अहुतम् M.
For Private and Personal Use Only