________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १.८.१६.१.
I.II7.16. ]
६२८ गन्तृभिः। ऋजुगामिभिः । अश्वस्ततः । उदहथुः ।
अजोहवीदश्विना तौग्यो वां प्रोळ्हः समुद्रमव्यथिजगन्वान् । निष्टमूहथुः सुयुजा स्थैन मनोजवसा वृषणा स्वस्ति ॥१५॥
अजोहवीत् । आहूतवान् । अश्विनौ ! तुग्रपुत्रः। वाम्। समुद्रमध्यस्थम् ? (०मध्यम्) । प्रापितः। विपन्नायामपि भवदाश्रयाद् यथा गतस्ततः । तम्। निरूहथुः । सुयुक्तेन । रथेन । मनोवेगेन । वर्षितारौ ! अविनाशम् ।।
अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुश्चत वृकस्य । वि जयुषो यययुः सान्वनैर्जातं विष्वाचौ अहतं विषेणं ॥१६॥
अजोहवीत् । आह्वयत् । अश्विनौ ! दूत्यर्थं गच्छन्ती । वर्तिका । वाम् । यदा युवाम् । आदित्यस्य वृकभूतस्य । आस्यात् । हस्तेन ताममुञ्चतम् । जयशीलेन रथेन । पर्वतस्य । सानु ।
१. वयः पक्षिणः । तत्सदृशः Sk. ६. अन्तर्णीतमत्वर्थमिदम् । स्वस्तिमन्तम् । २. शीघ्रगतियुक्तः Sy.
अविनष्टजीवितमित्यर्थः Sk. ३. निरूहथुनिर्गमय्य पितृसमीपं प्रापित- १०. This stanza is omitted वन्तौ। तदानीं पुनरप्यतिशयेन स्तोतव्यौ । ___by M.
नावित्यर्थः Sv. प्रापितवन्तौ। V. Madhava ignores अव्यथिः तटमत्तारितवन्तावित्यर्थः Sk. ११. आदित्यो ऽपि वृक उच्यते । यदा वृङ्क्ते * निः। तम्। ऊहथुः। PP.
... आह्वयदुषा अश्विनावादित्येनाभि४. पित्रा प्रापितः समुद्रमब्धि जगन्वान् Sy. ग्रस्ता । तामश्विनौ प्रमुमुचतुः । इत्या
समुद्रं जगन्वान् गतः । समुद्रे निमग्न ख्यानम् N. 5. 21. इत्यर्थः Sk.
१२. अह्व. P. M. ५. प्रापिनः P. D.
१३. ०न्ति P. M. विपन्नया नावा प्रक्षिप्त इत्यर्थः Sk.. १४. चटकसदृशस्य पक्षिणः स्त्री Sy. ६. नावि is suggested to be after चटका Sk. विपन्नायामपि
| १५. वं P. वा D. उदके निमग्नोऽपि...व्यथां पीडामप्राप्त १६. वृकस्य Sy. एव सन् Sy.
१७. वृकस्यावयवभूतात् । वृकेण प्रस्यमानां ७. जलानिर्गमय्य युवां पितृगृहं प्रापितवन्तौ सतीमित्यर्थः Sk. Sy.
१८. ०शीली D. ८. मनोवद् वेगयुक्तौ Sy.
१६. मेघस्य वा Sk.
For Private and Personal Use Only