SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उत्तरा व्याख्यातप्राया १.८.१५.४. ] [ 1.117.14. काव्यस्योशनसः । सुस्तोत्रं प्रति तच्छ्रवणेच्छया । कस्मिन् । असुरनिलये । गन्तारौ युवामसुरैर्जले निखातं रेभं तस्मिन्नसुरपुरे। दशमे । अहनि जलात् । उद्वपथुः । यथा हिरण्यस्य पूर्णम् । कलशम् । ८ € निखातं तद्वत् । यु॒वं च्यवा॑नमश्विना॒ जर॑न्तं॒ पुन॒र्युवा॑नं चक्रथुः शची॑भिः । यु॒वो रथे॑ दुहि॒ता सूर्य॑स्य स॒ह प्रि॒या ना॑सत्यावृणीत ।।१३।। १० युवं च्यवानम् इति श्रिया कान्त्या सहितेति । ६२७ यु॒वं तुर्ग्राय पू॒ये॑भि॒रे॒वैः पुनर्म॒न्याव॑भवतं युवाना । यु॒वं भुज्युमण॑सो॒ निः स॑मु॒द्राद्विभि॑रू॒हथुजेभि॒रश्वैः ॥१४॥ १. सु is omitted by P. and D. २. यद्वा । शयुत्रा इत्येतदश्विनोविशेषणम् । शयनाम्नस्त्रायको युवाम् Sy. शयुत्रा शयने Sk. ३. अन्यत्रापि क्वापि गच्छन्तावित्यर्थः Sk. ४. रेफम् P. रथम् M. ५. यस्मिन्नेव स्तुतिः श्रुता ततो दशमे Sk. ६. उदूवथुः P. १२ १४ १५ १६ युवं तुग्राय । युवम् । तुग्राय भुज्योः पित्रे 1 प्रत्नैर्भवतोर्गमनैः । पुनः पुनः स्तोतव्यौ । प्रभवतम् । युवानौ ! युवं तत्पुत्रम् । भुज्युं समुद्रमध्ये विपन्ननौकम् । समुद्रस्थात् । उदकात् । उत्खायोपथुः । वपिः प्रकरणार्थः । विकीर्णवन्तौ स्थः Sk. ७. यथा हिरण्यपूरितं कलशं भूम्यां निक्षिप्तं सर्वैर्दुर्ज्ञातं कश्चिदभिज्ञ उद्धरति Sy. ८. इवशब्वोऽत्र... पदपूरणः । हिरण्यस्य कलशं निखातं सन्तम् Sk. e. V. Mādhava ignores वृषणा । अश्विना १०. ऋक्सहस्ररूपया सम्पदा कान्त्या वा सह Sy. * समुद्रात् । विऽभिः । ऊहथुः । PP. Acharya Shri Kailassagarsuri Gyanmandir ११. युवाम् Sy. १२. पितृशब्दोऽयं सोऽयमित्यभिसम्बन्धात् पुत्रे प्रयुज्यते । षष्ठ्यर्थे चतुर्थी । तुग्रपुत्रस्य भुज्योः Sk. १३. Omitted by M. भुज्योर्जनकस्य सम्बन्धिभिः Sy. १४. Omitted by D. भवतो P. १५. स्तुत्यं प्रति गन्तृभिः स्तोत्र: Sy. पालनैः कामैर्वा । यस्मात्पूर्वं पालितवन्तौ कामान् वा सम्पादितवन्तौ तस्मादित्यर्थः Sk. १६. ०व्या M. यथा भुज्योः समुद्रगमनात्पूर्व युवां स्तोतव्यौ तथा पुनरपीदानीं स्तोतव्यावभवतम् Sy. काम्यौ वा Sk. १७. दुःखानां यावयितारौ Sy. १८. ०नं नौ० P. १६. प्रौढोदकयुक्तात्समुद्रात् Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy