SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra I. 117.12.] 8 येन स्तोता द्यावापृथिव्योरुभयोरपि सीदति । यदा । युवाम् । पत्रकुलजाता हवन्ते तदा। अन्नेन सह । गच्छतम् । अथ तत् । अन्नम् । विदुषे कक्षीवते दत्तं चेति । 1 10 www.kobatirth.org ६२६ । सूनोमा॑ने॑नाश्विना गृणा॒ना वाज॒ विप्रा॑ भू॒रमा॒ रद॑न्ता । अ॒गस्त्य॒ ब्रह्म॑णा वावृधा॒ना स॑ वि॒श्पली नासत्यारिणीतम् ॥ ११ ॥ c सूनोर्मानेन। भरद्वाजपुत्रस्य । स्तोत्रेण । अश्विनौ ! स्तूयमानौ युवाम् । अन्नम् । विप्राय भरद्वाजाय । भरणशीलौ । रदतिर्दानकर्मा प्रयच्छन्ती । एतच्च कृतवन्तावित्याहागस्त्य इति । खेलपुरोहितेऽगस्त्यै। स्तोत्रेण। वर्धमानौ । खेलस्य योद्धीं स्त्रीं शत्रुभिश्छिन्नजङ्घां तत्प्रतिसन्धानार्थंम् । सह गतवन्ताविति । १८ १९ 2. Sk. 1 कु॒ह॒ यान्ता॑ सु॒ष्टुतिं का॒व्यस्य॒ दिवा॑ नपाता वृ॒षणा शयु॒त्रा हिर॑ण्य॒स्येव क॒लश॒ निखा॑त॒मुदु॑पथुर्दश॒मे अ॑श्व॒नाह॑न् ॥१२॥ Acharya Shri Kailassagarsuri Gyanmandir १. रोदस्योर्द्यावापृथिव्यात्मना वर्तमानयोर्युवयोः ... सवनं स्तोतृसमीपे निवेशनं प्रसादहेतुभूतं वा Sy. सीदतो यस्मिंस्तत्सदनम् । • द्यावापृथिव्यौ यच्छ्रोतुं निषीदत इत्यर्थः Sk. २. वज्र० P. पुत्र० M. पन्यासः पाजसानेन हविर्लक्षणेन तद्वत ऋत्विजः । अथवा पितृशब्देनेदं सोयमित्यभिसम्बन्धादपत्यस्याभिधानम् । पत्राणामङ्गिरसामपत्यभूता मत्प्रभृतयः ३. वहत्ते P. स्तुतिभिरात्मरक्षणार्थमाह्वयन्ति Sy. ४. चतुर्थ्यर्थे तृतीया । अन्नाय च Sk. ५. नच्छतम् M. ६. अस्मदीयं हविर्लक्षणम् Sk. * नासत्या । अरिणीतम् । PP. ७. कुम्भात्प्रसूतस्यागस्त्यस्य खेलपुरोहितस्य Sy. सूनुरित्यपत्यनाम । मीयतेऽनेनेति मानः कुम्भः । षष्ठीतृतीये च व्यत्यासेन योजयितव्ये । सूनुनापत्य [ १.८.१५.२. कुह यान्ता । शयशब्दः शयनवचन इह त्वसुरनिवासवचनः । आदित्यपुत्रौ । अश्विनौ । भूतेन कुम्भस्य । अगस्त्यो ह्यर्वशीदर्शनान्मित्रावरुणयोः स्कन्नाद्रेतसः कुम्भे जातः । ... एवं कुम्भस्यापत्यभूतोअगस्त्यः खेलस्य च पुरोहितः Sk. ८. बलमन्नं वा Sk. ६. भुरण्यतीति गतिकर्मा । गन्तारौ शत्रून् यज्ञान् वा प्रति Sk. १०. दरतिर्दारकर्मा P. ११. विलिखन्तौ निष्पादयन्तौ Sy. १२. खलु पु० M. अगस्त्य इति खेलपुरोहिते is omitted by P. १३. ० स्त्यस्य स्त्य P. १४. बेलस्य P. योग्ध्री M. १७. तं प्र० M. सप्तमी । अगस्त्यस्य स्वभूतेन Sk. १५. गोध्रीं D. १६. ०भिच्छि० D. १८. आयस्या जङ्घया आयसीं जङ्घां समयोजयतम् Sy. तस्यै दातुं सम्यगगच्छतम् Sk. १६. V. Mādhava ignores नासत्या २०. शयुo is suggested for शय० For Private and Personal Use Only षष्ठ्यर्थेsa
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy