________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.८.१४.५. ]
६२५
वायमृषिरास, उप ह वास्य जाया । हन्तास्मा इमां ददामेति । तां हास्मै ददुः । १
*
पु॒रू वर्षौंस्यश्विना॒ दधा॑ना॒ नि वे॒दव॑ ऊहथुरा॒शु॒मश्व॑म् । स॒हस्रसां वा॒जिन॒मप्र॑तीतमहिने॑ श्रव॒स्य॑ तरु॑त्रम् ॥६॥
पुरु वर्षांसि। पुरूणि । कर्मरूपाणि । अश्विनौ । पेदवे राज्ञे । शीघ्रगन्तारम् । अश्वम् ।
●
न्यूहथुः। सहस्रस्य धनस्य। सम्भक्तारम्। बलवन्तं शत्रुभिरप्रतिगतम् । आहतॄणां शत्रूणां हन्तारम् । कीर्तिहेतुम् । तारकम् ।'
१० ११
+
ए॒तानि॑ वा॑ श्रव॒स्या॑ सुदानू ब्रह्मषं सद॑नं॒ रोद॑स्योः । यद्वा॑ प॒ज्रासो॑ अश्विना॒ हव॑न्ते॒ या॒तमि॒षा च॑ वि॒दुषे॑ च॒ वाज॑म् ॥१०॥
१. B. Ghosh, op. cit. pp. 36-38. V. Mādhava ignores युवम्
एतानि बाम्। हे शोभनदानौ ! अश्विनौ ! एतानि । युवयोः । श्रोत्रहितानि सर्वेषां तात्पर्येण श्रवणीयानि कर्माणि । बृहच्च । स्तोत्रमेतद्धि महद्यद्नासत्याभ्यामित्यादिकम् ।
१५
1
* दवे । PP. + अप्रतिहतम् । PP. २. बहूनि Sk.
३. आत्मीयैः कर्मभिः कृतानि रूपाणि Sy. रूपाणि । . . . दधाना धारयन्तौ । आत्मनो देवतामाहात्म्यान्नानारूपतां प्रतिपद्यमानावित्यर्थः Sk.
Acharya Shri Kailassagarsuri Gyanmandir
४. वेदवे M.
५. नितरां प्रापितवन्तौ दत्तवन्तावित्यर्थः नियमेन प्रापितवन्तौ स्थः ।
Sy.
दत्तवन्तावित्यर्थः Sk. ६. सहस्र M.
सङ्ग्रामसहस्राणां सहस्राणां वा Sk.
७. वेगवन्तं वा Sk.
८. ०गतं माह D.
४३
[ 1.117.10.
अहान्तॄणां P.
अगन्ता अनष्टा अहिः । बलावलेपेनानष्टुरपि शत्रोर्हन्तारमहिनाम्नो वाऽसुरस्य Sk.
६. श्रवणीयं स्तोत्रम् । तत्रभवम् । स्तुति - विषयमित्यर्थः Sy.
कीर्तिमन्तम् Sk.
१०. गन्तारं शत्रून् प्रति Sk.
११. V. Madhava ignores दधाना + सुदानू इति सुदानू । ब्रह्म । आङ्गषम् । PP.
-
१२. ०नगमनौ D.
१३. श्रव इत्यन्ननाम | णानि Sk.
तनिमित्तभूतधन- १४. तात्पर्य P.
१५. आघोषणीयम् Sy.
१६. शस्त्रलक्षणम् Sk. १७. मत् P. D.
For Private and Personal Use Only
• अन्नानि हविर्लक्ष