________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.
११:
III7.8. ]
६२४
[ १.८.१४.३. युवं श्यावाय शेतीमदत्तं महः क्षोणस्याश्विना कण्वाय । प्रवाच्यं तवृषणा कृतं वा यन्नार्षदाय श्रवो अध्यधत्तम् ॥८॥
युवं श्यावाय। श्यावाय कुष्ठिने । दीप्तां त्वचम् । अदत्तम् । प्रस्कण्वायान्यस्मै वा । किञ्च अश्विनौ ! नार्षदाय कण्वाय। महतो वाद्यस्य । शब्दमन्धकारे प्रक्षिप्ताय। यद् युवाम् । अधत्तम् । तत् । युवयोः । कृतम् । प्रकर्षेण वाच्यम् । क्षौतिः शब्दकर्मा शब्दकरणाद्वीणा क्षोणः।"
अत्र शाट्यायनकम्-कण्वो वै नार्षदो बकस्यासुरस्य दुहितरमविन्दत। तस्यां हास्य त्रिशोकनभाको जज्ञाते। सा ह क्रुद्धा ज्ञातीनाययौ। तां हान्वाजगाम। तं हासुरा अवलेपेनावलिम्पन्त ऊचुः-अत्र व्युष्टां विजानीहि यदि ब्राह्मणोऽसीति । तदु हाश्विनावनुबुबुधाते। अश्विनौ हि देवानां बद्धमुचौ। तौ हैनमदृश्यमाना उपेत्योचतुर्यदेव त्वावं वीणां समाघ्नन्ता उपर्युपर्यतिपतावो? (०रि पतावा०) ऽथ व्युष्टां विजानीतादित्युक्त्वाहाथ हैतौ वीणां समाघ्नन्तावुपयर्युपर्यतिपेततुः। स होवाचापहरतेदम् । एतहिं यावद् युग्ध्वं सीराणीति। ते होचुः-ब्राह्मणो
१. Omitted by M.
६. अदत्तम् P. उपर्यसक्तम् M. कुष्ठरोगेण श्यामवर्णाय Sy.
वत्तवन्तौ स्थ इति यत् तदित्यर्थः Sy. २. कुर्णिने P. कुण्ठिने D.
दत्तवन्तौ स्थः Sk. कुष्ठितत्वाच्छयाववयाग्नः पुत्रस्य | १०. कर्म Sy. घोरस्य ज्येष्ठपुत्राय ।...तं हि युवां ११. प्रशंसनीयम् Sy. विकृत्य छित्वा च जङ्घयोर्मध्ये शिरसि | १२. ०ति P. च पुनश्च सन्धाय हिरण्यत्वचं पुनरु- अपर आह । ब्राह्मण्यस्य परीक्षार्थमसुराः ज्जीवयाञ्चक्रथुः Sk.
कण्वमूर्षि गूढे तमसि निदधुः । अत्रैव ३. दीप्तत्वचं स्त्रियम् Sy.
स्थितः सन् व्युष्टामुषसं विजानीहि यदि ४. अपिच क्षोणस्य क्षोणाय यो दृष्टिरा- त्वं ब्राह्मणोऽसीति । तमश्विनावागत्यो
हित्येन गन्तुमशक्तः सन्नेकस्मिन्नेव चतुः । व्युष्टायां हर्म्यस्योपरि वीणां स्थाने निवसति तस्मै कण्वाय ऋषये वादयन्तावावामागमिष्यावः । तं शब्वं महस्तेजस्तैजसं चक्षुरिन्द्रियमदत्तमिति श्रुत्वा व्युष्टामुषसं ब्रूहि । तदेतत्प्रतिशेषः Sy. क्षोणस्य।...चतुर्थ्यर्थे षष्ठी। पाद्यते। हे वृषणा कामानां वर्षितारा
शब्दयित्रे। आह्वात्रे स्तोत्रे वेत्यर्थः Sk. वश्विनौ वां युवयोस्तत्कृतं कर्म, प्रवाच्यं ५. नार्व P. D. नृषदः पुत्राय बधिराय | प्रशंसनीयं यन्नार्षदाय नृषदः पुत्राय ऋषये Sy.
कण्वाय, क्षोणस्य । क्षोणः शब्दकारी ऋषये बधिराय Sk.
वीणाविशेषः । महः, महतः क्षोणस्य ६. Omitted by D.
श्रवः शब्दमध्यधत्तमुषसो विज्ञानार्थ७. वान्यस्य D. M.
मधिकमकुरुतम् Sy. ८. श्रवः श्रवणेन्द्रियम् Sy.
१३. (क्षोणस्य क्षयणस्य ...) N. 6.6. श्रवः श्रोत्रम् Sk.
| १४. क्षोणात्र P.
For Private and Personal Use Only