SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.८.१४.२. ] ६२३ [ 1.117.7. तद्वी॒ नरा॒ शंस्यं पञ्चि॒येण॑ क॒क्षीव॑ता नासत्या॒ परि॑ज्मन् । श॒फादश्व॑स्य वा॒जिनो॒ जना॑य श॒तं कुम्भाँ अ॑सिञ्चतं॒ मधु॑नाम् ||६|| अश्वस्य । तद्वां नरा । तत् । युवयोः । नेतारौ ! शंसनीयम्। पत्राणां कक्षीवता मया । नासत्यौ ! परितो यत्र मां जना गन्तारो भवन्ति तत्र शफात्। जनार्थम्। @ युवाम् । बलवतः । १० आरतमिति । www.kobatirth.org १. नराः M. २. कर्म Sy; Sk. ३. वज्रा० P. D. M. यु॒वं न॑रा स्तुव॒ते कृ॑ष्ण॒याय॑ वि॒ष्या॒प्वं॑ ददथुर्विश्व॑काय । घोपा॑यै चित्पितृ॒षदे॑ दुरो॒णे॒ पति॒ जूर्य॑न्त्या श्रश्विनावदत्तम् ||७|| * ११ युवं नरा । युवाम् । नरौ ! स्तुवते । विनष्टं विष्णाप्वं नाम पुत्रम् । ददथुः । तस्मिन् । पितृगृहे दौर्भाग्यादलब्धपतिकैव जीर्णासीत् तस्यै सौभाग्यं प्रदाय । १५ १६ १८ दत्तमिति । अङ्गिरसां कुले जातेन Sy. पाजोऽन्नं हविर्लक्षणम् । तद्वता । अथवा पत्रा अङ्गिरसः । तदपत्यभूतेन मया कक्षीवता Sk. ५. यत्कर्म Sk. ६. ० वन्तः M. वेगवतः Sy. वेगवतो बलवतो वा Sk. ४. परिगमनेऽभीष्टस्य प्रापणे निमित्तभूते सति Sy. सर्वतो गच्छन्ति देवा यत्र स परिज्मा यज्ञस्तस्मिन् Sk. ७. शफान् M. ८. अपेक्षमाणाय पुरुषाय Sy. C. मधुस्वादूनां सुराणाम् Sk. १०. कुम्भानां पू० M. Acharya Shri Kailassagarsuri Gyanmandir मर्धूनाम्। शतम्। कुम्भान्। १२ कृष्णनाम्नः पुत्राय विश्वकनाम्ने । घोषा नाम काचन स्त्री । पिता यत्र सीदति क्षारितवन्तौ स्थः Sk. * सूर्यन्त्यै। PP. ११. नराः M. १२. कुनाम्नः M. १३. विष्णप्वं P. पुत्रेण । तत्र यद् faoraयम् M. १४. घोषा घोषा P. For Private and Personal Use Only १० पतिम् । घोषा नाम ब्रह्मवादिनी कक्षीवतो दुहिता । सा कुष्ठिनी सती कस्मैचिद् वरायादत्ता पितृगृहे निषण्णा जीर्णाऽऽसीत् । साऽश्विनोरनुग्रहान्नष्टकुष्ठा सती पति लेभे Sy. घोषा नाम कक्षीवतो दुहिता Sk. १५. कुष्ठरोगेण भर्तारमप्राप्य Sy. १६. रोगोपशमनेन Sy. १७. प्रदापयतिम् M. १८. V. Madhava ignores चित । अश्विनौ ।
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy