________________
Shri Mahavir Jain Aradhana Kendra
१.८.१४.२. ]
६२३
[ 1.117.7.
तद्वी॒ नरा॒ शंस्यं पञ्चि॒येण॑ क॒क्षीव॑ता नासत्या॒ परि॑ज्मन् । श॒फादश्व॑स्य वा॒जिनो॒ जना॑य श॒तं कुम्भाँ अ॑सिञ्चतं॒ मधु॑नाम् ||६||
अश्वस्य ।
तद्वां नरा । तत् । युवयोः । नेतारौ ! शंसनीयम्। पत्राणां कक्षीवता मया । नासत्यौ ! परितो यत्र मां जना गन्तारो भवन्ति तत्र शफात्। जनार्थम्।
@
युवाम् । बलवतः ।
१०
आरतमिति ।
www.kobatirth.org
१. नराः M.
२. कर्म Sy; Sk.
३. वज्रा० P. D. M.
यु॒वं न॑रा स्तुव॒ते कृ॑ष्ण॒याय॑ वि॒ष्या॒प्वं॑ ददथुर्विश्व॑काय । घोपा॑यै चित्पितृ॒षदे॑ दुरो॒णे॒ पति॒ जूर्य॑न्त्या श्रश्विनावदत्तम् ||७||
*
११
युवं नरा । युवाम् । नरौ ! स्तुवते । विनष्टं विष्णाप्वं नाम पुत्रम् । ददथुः । तस्मिन् । पितृगृहे दौर्भाग्यादलब्धपतिकैव जीर्णासीत् तस्यै सौभाग्यं प्रदाय ।
१५
१६
१८
दत्तमिति ।
अङ्गिरसां कुले जातेन Sy.
पाजोऽन्नं हविर्लक्षणम् । तद्वता । अथवा पत्रा अङ्गिरसः । तदपत्यभूतेन मया कक्षीवता Sk.
५. यत्कर्म Sk.
६. ० वन्तः M. वेगवतः Sy. वेगवतो बलवतो वा Sk.
४. परिगमनेऽभीष्टस्य प्रापणे निमित्तभूते सति Sy.
सर्वतो गच्छन्ति देवा यत्र स परिज्मा यज्ञस्तस्मिन् Sk.
७. शफान् M.
८. अपेक्षमाणाय पुरुषाय Sy.
C. मधुस्वादूनां सुराणाम् Sk. १०. कुम्भानां पू० M.
Acharya Shri Kailassagarsuri Gyanmandir
मर्धूनाम्। शतम्। कुम्भान्।
१२
कृष्णनाम्नः पुत्राय
विश्वकनाम्ने ।
घोषा नाम काचन स्त्री । पिता यत्र सीदति
क्षारितवन्तौ स्थः Sk.
* सूर्यन्त्यै। PP.
११. नराः M.
१२. कुनाम्नः M. १३. विष्णप्वं P.
पुत्रेण ।
तत्र यद्
faoraयम् M.
१४. घोषा घोषा P.
For Private and Personal Use Only
१०
पतिम् ।
घोषा नाम ब्रह्मवादिनी कक्षीवतो दुहिता । सा कुष्ठिनी सती कस्मैचिद् वरायादत्ता पितृगृहे निषण्णा जीर्णाऽऽसीत् । साऽश्विनोरनुग्रहान्नष्टकुष्ठा सती पति लेभे Sy. घोषा नाम कक्षीवतो दुहिता Sk. १५. कुष्ठरोगेण भर्तारमप्राप्य Sy. १६. रोगोपशमनेन Sy.
१७. प्रदापयतिम् M.
१८. V. Madhava ignores चित । अश्विनौ ।