SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२२ III7.5.] [ १.८.१३.५. अश्वं न गूळ्हमश्विना दरवैऋषि' नरा वृषणा रेभमप्सु । संतं रिणीथो विद्युतं दसोभिर्न वी जूर्यन्ति पूर्व्या कृतानि ॥४॥ अश्वं न गूळहम् । अश्वम् । इव। अप्सु । गूळहम् । पापागमनैरसुरैः। नेतारो, अश्विनौ ! रेभमृषिम्। सम्। तम्। सह गतवन्तौ युवाम् । असुरकर्मभिः। विप्लुतम्। न। युवयोः । कर्माणि । पूर्वकालकृतानि कदाचन । जीर्यन्ति न विनश्यन्त्याश्चर्यभूतान्यृषिभिर्धार्यमाणानीति । सुषुप्वांसं न नितेरुपस्थे सूर्य न देखा तमसि नियन्तम् । शुभे रुक्मं न दर्शतं निखातमुद्रूपथुरविना वन्दनाय ॥५॥ सुषुप्वांसम्। यथा कञ्चन। भूम्याः । उपस्थे। शयानं ? सुप्तं हस्तेन प्रबोध्योत्थापयति । यथा वा। दर्शनीयौ ! नशे तमसि । वसन्तम् । सूर्य काल उत्थापयति। यथा वा कञ्चन भूम्यां निखातम् । रुक्माभरणम् । अलङ्करणार्थमुद्वपन्त्येवम् । वन्दनम्। उदूपथुः १४ १५ कूपादसुरनिहितमिति। १. व्याधितमश्वमिव Sy. मुच्यते सूर्यमिव तमसि भियन्तमिति । अश्वमिवात्यन्तशोभनं चौरापहृतम् Sk. उच्यते यदा वृत्रो महत्तमस्ततान तञ्च २. संवृतम् । अदृश्यतामापावितमित्यर्थःSk. हत्वेन्द्रः सूर्य दिव्यारोहयाञ्चकारेति Sk. ३. दुष्प्रापैः Sy. १४. केचन is suggested for कञ्चन ४. यो युवामाजुहाव तम् Sk. | १५. भूम्यां कंचन D. ५. समधत्तम्। सर्वैरवयवरुपेतमकुरुतमित्यर्थः १६. निखितम् P. निखिलातम् M. Sy. सम्यग्गतौ स्थः Sk. एवंगुणविशिष्टं कूपेऽसुरैनिखातं... ६. सुक० M. वन्दनमृषिम् Sy. ___ आत्मीयभैषज्यरूपः कर्मभिः Sy. १७. ०त्ये. M. ७. विश्लिष्टावयवम् Sy. १८. ०वथुः P. M. विगतम् । रहितमित्यर्थः। दंसोभिः। नि- यथा भूमौ सुप्तं कञ्चित् कश्चिद्धस्तेन श्चेष्टं सन्तम् । मृतकल्पमित्यर्थः Sk. गृहीत्वोत्थापयेद् यथा च वृत्रततेन ८. दीर्यन्ति P. D. M. तमसाऽवष्टब्धं सूर्य दिव्यारोहणार्थमिन्द्र E. V. Mādhava ignores quum उद्धृतवान् यथा चात्मनः शोभायं रुक्म * सुसुप्वांसम्। PP. निखातं सन्तं कश्चिदुद्धरेदेवं युवा १०. स्थाने । भूम्यामित्यर्थः Sk. वन्दनं कूपे निपतितं तत उद्धृतवन्ताविति ११. दर्शनीयौ । नैशे missing in M. समस्तार्थः Sk. १२. कूपान्तर्गतान्धकारे Sy. | १६. V. Madhava ignores दर्शतम् । १३. कदा पुनः सूर्यस्तमसि न्युषितवान् येनैव- अश्विना For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy