________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२१
१.८.१३.३.]
[ I.117.3. यो वामश्विना मनसो जीयात्रथः स्वश्वो विश जिगाति । येन गच्छथः सुकृतो दुरोणं तेने नरा वतिरस्मभ्यं यातम् ॥२॥
यो वामश्विना। अश्विनौ ! यः । युवयोः । मनसोऽपि । वेगवत्तरः । रथः। शोभनाश्वयुक्तः । मनुष्यान् । प्रतिगच्छति । येन च। यजमानस्य । गृहम् । गच्छथः। तेन । अस्मदर्थम् । गमनमार्गम् । प्रत्यागच्छतमिति ।
ऋषि नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन । मिनन्ता दस्योरशिवस्य माया अनुपूर्व वृषणा चोदयन्ता ॥३॥
ऋषि नरौ। ऋषिम् । नेतारौ ! पञ्चजनहितम् । अत्रिहिं सूर्यमरोचयत्तम् । ऋबीसादग्नेः । अंहस उपद्रवाद् यथा मुक्तो भवत्येवम् । सपुत्रपौत्रं सेन्द्रियं वा । अमुञ्चतमिति। हिंसन्तौ । दस्योरुपक्षपयितुः । असुरवर्गस्य । नानाविधा मायाः । अनुक्रमेण तास्तास्तैः कृताः ।
१३
प्रेरयन्ताविति।
१. युवाम् D.
११. ह P. D. २. ०क्तान् M.
१२. शतद्वारे यन्त्रगृहेत्रेः पीडार्थमसुरैः ३. शोभनं यागं कुर्वतः Sy.
प्रक्षिप्तात् तुषाग्नेः सकाशात् Sy. ४. देवयजनलक्षणम् Sy.
अग्निकूटात् Sk. ५. ०थ P.
१३. ०सादभग्नरंहसः P. ०चयत् कर्मपीडाद६. अस्मान् प्रतीत्यर्थः Sk.
वन्नरं हंसः D. साददग्नरंहसः M. ७. वर्तनाधिकरणं गृहम् Sy.
पापरूपात् Sy. ८. V. Madhava ignores नरा पापाद्दाहकत्वात् । विनाशकत्वादि९. ऋषीन् P.
त्यर्थः Sk. १०. ०जनाहित M.
१४. उद्धृतवन्तावित्यर्थः Sk. निषादपञ्चमाश्चत्वारो वर्णाः पञ्च- १५. ०न्ता P. जनाः। तेषु भवम् । स्वर्भानुना गृहीतममुं १६. दस्युशब्दोऽनार्यवचनः । समूहाभिप्रायसूर्य मोचयन्नत्रिः सर्वेषां हिताचरणात् चैकवचनम् । येनासावग्निकूटे तत्रभव इत्युच्यते Sy.
प्रक्षिप्तस्तस्यानार्यस्यासुरसमूहस्य Sk. पञ्चभ्योऽपि जनेभ्यो गन्धर्वाः पितरो १७. शठप्रज्ञाः Sk. देवा असुरा रक्षासीत्येतेभ्यो निषादपञ्च- १८. आनुपूर्येण यथायोग्यमित्यर्थः Sk. मेभ्यो वा चतुभ्यॊ वर्णेभ्यो हितम् । १६. निवारयन्तौ Sy. पञ्चानां हि जनानां स्थितिकरी वृष्टिः। । तासु तास्वभिप्रेतफलास्वत्रि चोदयन्ता, तस्या हेतुभूतो यज्ञः । तस्य कर्ता अत्रि- उपदेशादिना प्रेरयन्तौ Sk. रित्येवमस्य हितत्वम् Sk. २०. V. Madhava ignores वृषणा ।
For Private and Personal Use Only