________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२०
I.117.1. ]
[ १.८.१३.१. प्र वा दसौस्यश्विनाववोचम॒स्य पतिः स्यां सुगवः सुवीरः । उत पश्यननुवन्दीर्घमायुरस्तमिवेरिमाणं जगम्याम् ॥२५॥
प्रवां वंसांसि। इत्थं प्रावोचम् । युवयोः । कर्माणि सोऽहम् । शोभनगोयुक्तः। शोभनवीरश्च सन्। अस्योभयस्य। स्वामी। स्याम्। अपिच चक्षुषाऽनन्धः सन्। पश्यन् । दीर्घञ्च । आयुः । प्राश्नुवन् । स्वगृहमिव । अनुद्विग्नहृदयः सन् क्रमेण जराम् । गच्छेयमिति ।
___I.II7. मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् । बर्हिष्मती रातिविश्रिता गीरिषा यातं नासत्योप वाजैः ॥१॥
मध्वः सोमस्य । अश्विनौ ! मधुसदृशेन । सोमेन युवाम् । मादयितुम् । पुराणः । आह्वाता स्तुतिभिः । वाम् । परिचरति किञ्च स्तीर्णेन । बहिषा तद्वत्यस्माकम् । रातिः सोमस्य दानमेवम् । विश्रिता विस्तीर्णा । स्तुतिश्च तौ युवामस्मान् । अनेन । बलश्च सह। उपागच्छतमिति ।
१. सासि P. D.
| * होता। आ। PP. १२. मधुस्वादं सोमं २. अवोचं P. D. प्रवोचं M.
पीत्वा मदिष्यथ इत्येवमर्थमित्यर्थः Sk. ३. शोभनर्वीरः पुत्रैः पौत्रश्चोपेतः Sk. १३. ऋत्विक् । अथवा कक्षीवानामषिः । ४. युष्मत्प्रसादेनास्य । बुद्धिस्थस्याभिप्रेतस्य आत्मानमेव ? (आत्मन एव) परोक्षरूपेण
धनादेरयं प्रतिनिर्देशः । यदिदमस्मदभि- प्रथमपुरुषेण निर्देशः Sk. १४. अपिच लषितं धनादि, अस्य Sk.
रातिर्दातव्यं हविर्बहिष्मती, आस्तीर्णेन ५. नद्धः D.
बहिषा युक्तम् । युष्मदर्थ बहिष्यासा६. अक्षिभ्यां पश्यन् । उपलक्षणमेतत् । सबै- |
दितमित्यर्थः Sy. १५. तद्धत्य० D. रिन्द्रियः स्वस्वविषयदर्शनसमर्थः Sy. | दानं सवनीयपुरोडाशादेः Sk. ७. वर्षशतरूपेणायतम् Sy.
बहिषि सादितहविष्केत्यर्थः Sk. ८. प्राहुवन् M. ६. यथा गृहं स्वामी १६. रात्रिः M. १७. ऋत्विा समवेता। ___ निष्कण्टकं प्रविशत्येवम् Sy.
तैः स्तुतिरपि क्रियत इत्यर्थः Sy. १०. कण्टकराहित्येन प्राप्नुयाम् । वृद्धः सञ्। विविघमाश्रिता। मनसा चिकीर्षितेत्यर्थः चिरकालं निवसेयमित्यर्थः Sy.
Sk. १८. सोमाख्येन निमित्तेन । ११. V. Madhava ignores अश्विनौ।। सोमं पातुमित्यर्थः Sk.
१६. अन्नैश्चरुपुरोडाशादिभिः। चरुपुरोडाशाMs. D. puts the figure दीनि भक्षयितुमित्यर्थः । अथवा, इषा 1188811 here to indicate the ___वाजैरिति सहयोगलक्षणा तृतीया।अस्मend of one hundred and भ्यं यद्देयमन्नं बलानि च तैः सह । तानि sixteenth hymn. No such गृहीत्वोपगच्छतमित्यर्थः Sk. number is given in P. and M. | २०. V. Madhava ignores नासत्या।
For Private and Personal Use Only