SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.८.१२.४. ] [ I.116.24. अवस्य॒ते स्तुवते कृष्णियार्य ऋजूयते नासत्या शचीभिः । पशुं न नष्टमिव दर्शनाय विष्णप्वं ददथुर्विश्वकाय ॥२३॥ अवस्यते। रक्षणमिच्छते। स्तुवते। कृष्णपुत्राय। आर्जवमिच्छते विष्व (श्व) कनाम्ने । नासत्यौ ! कर्मभिः । नष्टमिव । पशु विनष्टम् । विष्णाप्वं नाम पुत्रम् । दर्शनाय । ददथुरिति । इवेति पूरणो नेत्यनेन पौनरुक्त्यादिति। दश रात्रीरशिवना नव नवनद्धं नथितमप्स्वन्तः । विर्भुतं रेभमुदनि प्रक्तमुन्निन्यथुः सोम॑मिव सुवेणं ॥२४॥ दश रात्रीः। दश । रात्रीः । नव च । अहानि । अशिवेन निगडेन बद्धम् । अप्सु । अन्तः । अवनद्धम् । निगूढम् । विप्लुतचित्तम् । रेभनामानम्। उदके । असुरैरित्थं प्रवृक्तं, वृश्चतिश्छेदनकर्मेह तु हिंसार्थः । तमुन्निन्यथुः । सोममिव । स्रवेण। सोमोऽप्यग्निहोत्रहविर्भवति । Sy १. ऋजु न्याय्यम् । तविच्छते। साधुवृत्ताये- १५. अवम् P. १६. शत्रुभिहिसितम् Sy. त्यर्थः Sk. इनथितं ताडितम् Sk. २. विष्वग. M. ऋषये Sy. | १७. व्याक्षिप्तसर्वाङ्गम् Sy. विगतम्। ३. शचीभिः स्वाभिः ? (अतिशयवतीभिः रहितमित्यर्थः। केन? ... कर्मभिः । ___ प्रज्ञाभिः) कर्मभिर्वा Sk. निश्चेष्टं सन्तम् । मृतकल्पमित्यर्थः Sk. ४. यथा कश्चिद् विनष्टं पशु स्वामिनो | १८. नामनेम् M. ऋषिम् Sk.. दृष्टिपथं प्रापयति तद्वत् Sy. १६. तं D. M. ०तं P• लुप्तोपममेतत्। यथा पशुं नष्टं कश्चिदानीय कस्मैचिद्दर्श- प्रवृञ्जनेन सन्तप्तं धर्ममिव व्यथया नाय वद्यादेवम् Sk. सन्तप्यमानम् Sy. वृजी वर्जनेऽन्यत्र, ५. विष्णापं P. विष्णध्वं M. इह तु सामर्थ्यानिमज्जने । निमग्नम् Sk. ६. पुत्रस्य P. विनष्टं पुत्रम् Sy. | २०. तत्कपाद् ... उत्तीर्ण कृतवन्तौ Sy. ७. विश्वकाय ऋषये Sk. उत्तारितवन्तावित्यर्थः Sk. ८. वेति P. ६. क्त्यं स्यादि० M. | २१. यथाऽग्निहोत्रहोमार्थमभिषुतं सोमरसं * रात्रीः। अशिवेन। PP. कूपसदृशेऽग्निहोत्रस्थालीमध्ये वर्तमान + अपऽसु। अन्तरिति। PP. १०. न P. सुवेणाध्वर्युरूध्वं नयति तद्वत Sy. ११. दुःखहेतुना Sy. शिवं सुखम् । ततो यथा कश्चित् वेण सोममुन्नयति तद्वत् । ऽन्यदशिवं दुःखम् । तत्करत्वावत्रासुरा स्रवेण च सोमस्योन्नयनाविधानात् खुवअशिवा उच्यन्ते। समूहाभिप्रायञ्च- शब्देन कुतश्चित् सादृश्याच्चमसावि कवचनम् । दुःखकरेणासुरसमूहेन Sk. सोमपात्रमुच्यते । अथवा कठानामाग्नि१२. ०लेन P. D. M. होत्रहोमः सोमेन ब्रह्मवर्चसकामस्य विधी१३. कूपान्तर्वर्तमानासु Sy. यते । तदभिप्रायमेतदुपमानम् Sk. १४. मध्येऽसुरैः पातितम् Sy. | २२. P. adds आह्वाता स्तुति after वेण For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy