________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
I. 116.22. ]
[ १.८.१२.२.
R
लभत एवं तं ररक्षतुरिति सहस्रेति चतुर्थ्येकवचनस्याकारः । किञ्च । पृथुश्रवसस्तस्य। निर्हतवन्तौ। उपद्रवकारिणः । शत्रून् । हे वर्षितारौ ! कामानाम् । इन्द्रसहितावित्यथवा पृथुश्रवाश्च नामापरस्तस्य
a
40
शत्रूश्च निरहतमिति ।
६१८
+
श॒रस्य॑ चिदाच॒त्कस्या॑व॒तादा नी॒चादुच्चा च॑क्रथुः पात॑वे॒ वाः । श॒यवे॑ चिन्नासत्या॒ शची॑भि॒र्जसु॑रये स्त॒र्य॑ पिप्यथुर्गाम् ॥२२॥
शरस्य चित्। तृषितस्य ऋषीकपुत्रस्य । शराख्यस्य । नीचोदकात् । कृपात् । पाना ।
१४
१५
१६ ११
१३
१९
जलम् ! उच्चैः । आचक्रतुरश्विनौ ! तथा । शयवे । हे नासत्यौ ! कर्मभिः । उपक्षीणाय क्षुधिताय ।
२०
३१
२२
निवृत्तप्रसवाम् । गाम् । आप्यायितवन्ताविति ।
१. लाभाय Sk.
२. अवतिर्गत्यर्थः । गतवन्तौ युवाम् Sk. ३. दुच्छुना दुष्टसुखान् दुःखस्य कर्तृन् पृथु
श्रवसो विस्तीर्णयशसो रातीः शत्रून् । ... यद्वा कानीनस्य पृथुश्रवः सञ्ज्ञस्य राज्ञः शत्रूनिति योज्यम् Sy. ४. नर्ह ० P. निह० M. ५. दुच्छुना दुर्भिक्षा उच्यन्ते ताः Sk. ६. अरातीर्दानवर्जिताः । यासु कश्चित् कस्मैचित् किञ्चिदपि दातुं न शक्नोतीत्यर्थः Sk.
७. इन्द्रेण सह वृष्टि प्रदायेत्यर्थः Sk. ८. ०वश्चना० M.
• वारचना० D.
e. निहरतo P.
१०. V. Mādhava ignores बुच्छूना:
*
चि॒त् । आच॒त्ऽकस्य॑ । आ । PP.
अवतात् ।
+ वारिति॒ वाः । PP.
११. ऋचत्कपुत्रस्य Sy.
ऋचत्कनाम्न ऋषेः पुत्रस्य Sk. १२. निचो० M.
नीचीनाद् अवतात् कूपाद् उच्चा उच्च
Acharya Shri Kailassagarsuri Gyanmandir
रुपरिष्टाद् वा Sy. नीचात् । द्वितीयैकवचनस्यायं "सुपां सुलुक् " ( पा० ७.१.३६ ) इति लुगादेशः । नीचम् । सुगरवर्तित्वाद् ग्रहीतुमशक्यमित्यर्थः Sk.
१३. सप्तम्यर्थे चात्र पञ्चमी । कूपे Sk. १४. जवम् P. D. १५. उच्चा । ... द्वितीयैकवचनस्याकारः ।
उच्चम् । हस्तग्राह्यमित्यर्थः Sk.
१६. यव M.
शयुनान ऋषये Sy.
१७. हा P.
राज्ञे Sk.
१८. D. adds निष्टमिव पशुं विनष्टिः after कर्मभिः
युष्मदीयैः कर्मभिः परिचरणः Sy. प्रज्ञाभिः कर्मभिर्वा Sk.
For Private and Personal Use Only
१६. श्रान्ताय Sy.
ताडयित्रे शत्रूणाम् । ताडिताय वा Sk. २०. गम् M.
अग्निहोत्रार्थस्य पयसो दोग्ध्रीम् Sy. २१. पयसा युवामापूरितवन्तौ Sy. aari कृतवन्तावित्यर्थः Sk. २२. V. Mādhava ignores चित्