________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.८.२१.१. ]
[ 1.116.21.
प्रयच्छन्तौ। जनोरपत्यभूतां प्रजांम् । बलाकाश्वकुशिकविश्वामित्रप्रभृतिम् । एकचित्तौ । अन्नैः
●
सह । उपागच्छतम् । अह्नः । त्रिर्युवाभ्याम् । हविः । प्रयच्छन्तीमिति ।
I
६१७
*
परि॑विष्टं जाहु॒र्षं वि॒श्वत॑ः सीं सु॒गेभि॒र्नक्त॑मूहथ् रजो॑भिः । वि॒भि॒न्दुना॑ नासत्या॒ रथे॑न॒ वि पर्व॑ताँ अजयू अ॑यातम् ||२०||
परिविष्टम्। विश्वतः । परिगृह्यावष्टभ्यासुरैः पर्वतैः परिवृतम् । जाहुषं नाम देवानां यजमानम् । सुगमैः। मार्गैः । नक्तम् ।' ऊहथुः । तदानीं पर्वतानां विभेत्रा । रथेन । पर्वतानां मध्ये।
I
१८
१६
२०
जरारहितावजीर्णो सन्तौ । गतवन्ताविति ।
1
Acharya Shri Kailassagarsuri Gyanmandir
एक॑स्या॒ वस्तो॑रावत॒ रणा॑य॒ वश॑मश्विना स॒नये॑ स॒हस्र ।
#
निर॑हतं दु॒च्छु॒ना॒ इन्द्र॑वन्ता पृथुश्रव॑सो वृ॒षणा॒वस॑तीः ॥२१॥
११
५२
२३
२४
एकस्या वस्तोः । एकस्य । अह्नः कृतो यो रणस्तस्य यथा । वशो राजा । सहस्रं धनम् ।
१. धारयन्तौ Sy. २. जोर्भार्या जाह्न
वी । अथवा जोरपत्यं जाह्नवी । तस्य प्रजा जाह्नवी सती जावीत्युच्यते Sk. ३. ० कारचकुo P. M. ४. ० त्तापत्रः M. हविरायैनिमित्तभूतैः Sk. ५. उपग० D. ०गच्छत्तम् P.
६. अत्राहः शब्देन तत्रानुष्ठेयः सोमयागो लक्ष्यते । तस्य Sy.
७. त्रिधा विभक्तम्... अंशं बिभ्रतीम् । अनुसवनं हविर्भिर्यजमानामित्यर्थः Sy. एकस्यैवाह्नः प्रातः सवने माध्यन्दिने सवने तृतीयसवने च Sk. ८.०ता० M. * ऊहथुः । PP + अजयू इति॑ि । PP. ६. टत्या D. M. १०. शत्रुभि: Sy. ११. परिशब्दोऽत्र विश्वत इत्येतेन पौनरुक्त्य
1
प्रसङ्गाद् धात्वर्थानुवावी । विधिर्व्याप्त्यर्थः । व्याप्तं जरया Sk.
१२. जाहुषं नामर्षि विश्वतः सर्वतः स्वत पुत्रतो
दारतश्च । सपुत्रवारं वृद्धमित्यर्थः Sk. १३. सुगमनैरश्वैः Sk. १४. रजश्शब्दोऽत्र
४२
तेजोवचनः, अन्तर्णीतमत्वर्थश्च । तेजस्विभिः । शीघ्रगामिभिरित्यर्थः Sk. १५. तस्माच्छत्रुसमूहान्निरगमयतम् Sy. १६. विशेषेण सर्वस्य भेवकेनात्मीयेन रथेन Sy. १७. निर्गतेन तेन सह पर्वताञ्छत्रुभिरारो
ढुमशक्याञ् शिलोच्चयान् विशेषेणागच्छतम् Sy. तुङ्गानपि पर्वतान Sk. १८. नित्यतरुणौ Sy. १६. विगमितवन्तौ
युवाम् । अतिक्रामितवन्तावित्यर्थः Sk. २०. V. Mādhava ignores सीम् । वि ≠ दु॒च्छुनः। PP. २१. सप्तम्यर्थे च
षष्ठी । एकस्मिन् वस्तोरह्नि । यस्मि - वाहूतौ स्थ स्तस्मिन्नेवाहनीत्यर्थः Sk. २२. रणाय रमणीयाय...सहस्र सङ्ख्याकाय...
धनलाभाय ।... स ऋषिः प्रत्यहं यथा सहस्रसङ्ख्यं धनं लभते तथा रक्षितवन्तावित्यर्थः Sy. रणाय । सङ्ग्रामार्थम् । सङ्ग्रामेऽस्य साहाय्यं कर्तुमित्यर्थः Sk. २३. ऋषिः Sy. वशं नाम राजानं प्रति Sk. २४. सहस्रसङ्ख्याकानां धनानाम् Sk.
For Private and Personal Use Only