________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.120.6. ]
६४८
[ १.१.२३.१.
न। अन्यान् देवान् । विपृच्छामि । युवामेव । मदीयं सोमं सहीयांसम् । पिबतं कृणुतम् । च । अस्मान् । वेगवतः ।
प्र या घोषे भृगवाणे न शोभे यया वाचा यति पजियो वाम् । प्रेषयुन विद्वान् ॥५॥
प्र या घोष। घोषो नाम ऋषिस्तस्मिन् । या वाक् । भृगौ। च । प्रकर्षण । शुशुभे युष्मत्स्तुतिभूता। यया च तादृश्या । वाचा। पज्रकुले जातः कक्षीवान् । अधुना। वाम्। यजति। स तया स्तुत्या कक्षीवानिदानीम् । प्रभवतु ।'
श्रुतं गायत्रं तकवानस्याहं चिद्धि रिरेभौश्विना वाम् । अाक्षी शुभस्पती दन् ॥६॥ श्रुतं गायत्रम् । आशृणुतम् । गायत्रं साम । अन्धत्वात् स्खलितं गच्छत ऋत्राश्वस्य । स
१४
*
१. विविध स्तुत्युपायान् पृच्छामि Sk. पाजो हविर्लक्षणमन्नम् । तद्वान् पजियः। २. सासः सहीयसोऽतिशयेनाभिभवितुः । अथवा पना अङ्गिरसः। तेषामपत्यभूतः शत्रुबलात् Sk.
पजियः। ... आत्मन एवायं परोक्ष३. रक्षतं च Sk.
रूपेण प्रथमपुरुषेण निर्देशः Sk. ४. अतिशयेन रभस्विनः प्रौढोद्यमान् Sy. १२. इषयुर्न। इषमन्नमात्मनः कामयमानश्च ___ वेगवत्तराच्च Sk.
विद्वान् स्तुत्यभिज्ञः कक्षीवानृषिः ५. V. Madhava ignores दस्रा। च प्रभवतु। युष्मदनुग्रहात् सम्पूर्णकामो * प्र। इषऽयुः। PP.
भवत्वित्यर्थः Sy. ६. घोषाख्यायाः पुत्र सुहस्त्याख्य ऋषौ। इषयुर्न अन्नकाम इव कश्चित् Sk.
... घोषा नाम काचिद् ब्रह्मवादिनी १३. V. Madhava ignores इषयुः । कक्षीवतः पुत्री। अत्रोपचारात्तद्वाचकं विद्वान् प्रातिपदिकं पुत्रे वर्तते Sy. + आ। अक्षी इति । शुभः। पती इति । घोष्यमाणत्वाद् घोषस्तोमः, तस्मिन् । PP. सप्तमीश्रुतेः साकाङ्क्षत्वात् स्थितेति | १४. अ० P. M. वाक्यशेषः Sk.
लडर्थे लोट। शृणुथः Sk. ७. वा P. ८. शृगौ P. | १५. गातव्यं गायत्रीयुक्तं गायत्रसाम्ना
षष्ठयर्थे च सप्तमी। भृगोरिव Sk. निष्पाद्यं वा स्तोत्रम् Sy. ६. शोभते Sk.
गीयतेऽनेनेति गायत्रं स्तोत्रम् Sk. १०. सापि शोभत इत्यर्थः Sy. १६. उपगच्छतस्स्तोतुः Sk. ११. यन. P. M.
१७. ऋचास्य M.
For Private and Personal Use Only