________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४६
१.१.२३.३. ]
[ I.120.8. यहम्। इवे । वाम् । अश्विनौ ! तुष्टाव । अक्षी। आददानो भवद्भयाम् । शुभः । पती !
युवं ह्यास्त महो रन्युर्व वा यन्निरतसितम् । . ता नौ वसू सुगोपा स्यातं पातं नो वृकोदघायोः ॥७॥
युवं ह्यास्तम् । युवम् । हिं। आस्तम् । आढयस्य महतो धनस्य । दातारी। युवाम् । एव । यदि कञ्चन। निरततंसतं तसिरुपक्षयकर्मा ऽऽयं दरिद्रं च पुरुषं कुरुतः । तौ। नः । वासयितारौ ! सुगोप्तारौ । भवतम् । रक्षतं च । अस्मान् । स्तनात् । अघमिच्छतः।
मा कस्मै धातमभ्य॑म॒त्रिणे नो माकुत्रा नो गृहेभ्यो धेनवौ गुः । स्तनाभुजो अशिश्वीः ॥८॥
मा कस्म। मा । अस्मान् । कस्मै चित् । मैत्रीवजिताय । अभिदत्तम् । मा च । अस्मद्गृहेभ्यः । धेनवः । अप्रज्ञाते देशे। अगमन् । स्तनं वत्सान् भोजयन्त्यः स्तनैस्मिान् रक्षन्त्यः ।
१. हिशब्वस्तु पदपूरणः Sk. २. अहंचिद- स्तमुपक्षयथ इत्यर्थः Sk.
हमपि Sk. ३. स्तुतवान् स्तौमि वा Sk. | १३. प्रशस्यौ वसुमन्तौ वा Sk. ४. अक्षिणी Sk. ५. भूतकालेऽत्र शतप्रत्ययो | १४. रक्षणं M. १५. प्राणिविशेषात् Sk.
द्रष्टव्यः। व्यत्ययेन चैकवचनम् । मर्यादया १६. पापफलमस्माकमिच्छतः Sy. दत्तवन्तौ युवामृञाश्वाय Sk.
भक्षयितुमिच्छत इत्यर्थः। अथवा ... ६. शोभनस्य कर्मणः पालयितारौ जलस्य __ वृकशब्द आदातृवचनः । आदातुश्चोरादेः
वा स्वामिनौ। ... तस्माइव मह्यमप्य- पापकामात् Sk. भिमतफलं प्रयच्छतमिति भावः Sy.
+ धातम् । अभि। अमित्रिणे। नः। मा। वृष्टिलक्षणस्योदकस्यापि पती Sk. * यत् । निःऽ अतिसतम् । PP.
अकुत्र। PP. स्तनऽभुजः। PP.
१७. नोऽस्माकम् Sk. + वृकात् । अघयोः। PP.
१८. आभिमुख्येन मा स्थापयतम् Sy. ७. युवाम् Sy. यौ युवाम् Sk. ८. हिशब्दस्तु पदपूरणः Sk.
किम् ? द्वितीये पादे धेनूनामुपादानात्त९. आन्ध्यमा • P.
सानिध्याद् धेनूर्वा धनं वा Sk. लडर्थे चात्र लङ। भवथः Sk.
१६. दुह्यन्ते या गावस्ताः Sk. १०. वा यत्। वाशब्दश्चशम्दस्यार्थे। यच्छ- २०. अस्माभिरगम्ये प्रदेशे Sy. यन्न ज्ञायते
किन्तदिति तदकिं चोरस्थानम्। तत्राकुत्र। वस्तु खलु पुंद्वितीयाविभक्तिकः। यौ च युवाम् Sk. ११. किं
अज्ञेये चौरस्थान इत्यर्थः Sk. M.
२१. Omitted by M. १२. धनानि निरगमयतम्। रक्षको विनाश
२२. Omitted by P. and D. कावपि युवामेवेत्यर्थः Sy.
गच्छन्तु Sy. चौरैर्मापहरिषतेत्यर्थः Sk. अत्यर्थमुपक्षयथाः। यस्मै देयं तस्मै च | २३. म स्तेन M. धनं बत्तं य उपक्षयि ? (क्षे)तव्य- स्तनैर्वत्सान् मनुष्यांश्च पालयन्त्यः Sy.
४६
For Private and Personal Use Only