________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.120.II. ]
६५०
[१.८.२३.६.
शिशुवजिता वत्सानपहाय मागमयन्निति।
दुहीयन्मित्रर्धितये युवाकु राये चे नो मिमीतं वाजवत्यै । इषे च नो मिमीतं धेनुमत्यै ॥६॥
दुहीयन्। युष्मत्कामाः । मित्रधारणार्थ कामात् । युवा दुहीयन्। तथा सति धनाय । बलवते । अस्मान्। कुरुतम् । तथा धेनुयुक्ताय च । अन्नाय । कुरुतमिति ।
अश्विनौरसनं रथेमनश्वं वाजिनीवतोः । तेनाहं भूरि चाकन ॥१०॥ अश्विनोरसनम्। अश्विनोः । अभजम् । रथम् । अश्वरहितम् । अन्नवतोः। तेन। अहम्।
१.
१४
बहु । कामये।
अयं समह मा तनह्याते जनाँ अनु । सोमपेय सुखो रथः ॥११॥ अयं समह। अयं त्वम्। स्तुतियुक्त ! रथ ! मा। विस्तीर्ण कुरु। सो
१. शिशुना वत्सेन विरहिताऽस्मदीये | १०. अहं स्तोता Sy. स्तुतवानित्यर्थः Sk.
गृहेऽशयाना वा सत्यः Sy. ११. वाजोऽन्नं बलं वा। तद्वत्क्रियावतोः Sy. गृहेषु बद्धवत्सका इत्यर्थः। युष्मत्प्र- | रथेन Sy. वाजो बलम् । तद्वती सेना सादेनेति शेषः Sk.
वाजिनी। अन्नं वा हविर्लक्षणं वाजम्। २. मागमन्निति is suggested.
तद्वती। सत्राहीनादियागसन्ततिर्वाजिनी। ३. यष्टुं का M. युष्मान् का० P. तद्वतोः। स्वार्थिको वैको मत्वर्थीयः।
स्तुतिभिर्यावयितारः संयोजयितारो वा | बलवतोरन्नवतोर्वा Sk. स्तोतारः Sy.
| १२. स्तुतेन हेतुना Sk. युवाकु । यु मिश्रणे। मिश्रणीयं पयः।। १३. प्रभूतं श्रेयः Sy. १४. यस्मात् तं रथं पानाहमित्यर्थः। युष्मत्कामं वा युवाकु।। स्तुतवांस्तस्माद् बहु यद्यदभिप्रेतं युवयोर्यागयोग्यमित्यर्थः Sk.
तत्सर्वमश्विनौ याच इत्यर्थः Sk. ४. मित्रधितये। घेट् पान इत्यस्य दधातेर्वा
* तनु । ऊह्याते । PP. दानार्थस्येदं रूपम् । मित्राणां पानार्थ मित्रेभ्यो वा दानार्थम् Sk..
+ सुऽखः । PP. १५. पुरोवर्ती Sy. ५. युष्मत्सकाशाद्धनानि दुहन्ति प्राप्नुवन्ति । १६. धनेन सहित Sy. मह उत्सवः पूजा वा। ____Sy. दुह्यताम् Sk.
सहितो महेन समहो नित्योत्सवयुक्तः ६. सर्वत्रात्र द्वितीयाथै चतुर्थी। यञ्च नोs- पूज्यो वा। व्यत्ययेन चात्रैकवचनम् । हे
स्मभ्यं मिमीतम्। मिमीतिर्याच्या- समहौ। नित्योत्सवयुक्तौ पूज्यौ वा Sk. कर्मा। याच्याऽत्र तत्पूर्वकं दानं | १७. मा माम् Sy. १८. पिणं P. लक्ष्यते। दत्तम्। वाजवत्यै बलवतीम्। पुत्रपौत्रधनादिभिः समृद्धं कुरु । यद्वाऽयम्,
बलसहितं धनं न केवलमित्यर्थः Sk. अयमानं त्वां प्राप्नुवन्तं मामिति ७. धेनुमतीम्। धेनुभिस्सहितमन्नं न केवल- योज्यम् Sy.
मित्यर्थः Sk. ८. अन्नं च Sk. तनु। लडर्थेऽयं लोट् । प्रथमपुरुषस्य ६. अस्मभ्यं स्तोतृभ्यो बलयुक्तं धनं गोयु- स्थाने मध्यमपुरुषः। तनुते। सर्वकाम
क्तमन्नञ्च प्रयच्छतमित्यर्थः Sy. । समृध्या विस्तारयतीत्यर्थः Sk.
For Private and Personal Use Only