SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.८.२४.१. ] [ I.I2I.I. ऽयमूह्यतेऽश्विभ्याम् । जनेषु । सोमपेयम् । प्रति । सुद्वारः । रथः । अध स्वमस्य निर्विदेऽभुञ्जतश्च रेवतः । उभा ता बनि नश्यतः॥१२॥ अर्घ स्वप्नस्य । भिक्षमाणः कक्षीवानलभमानो धनं कदयं निन्दति-- अध । स्वप्नस्याहं रात्रौ दृष्टस्य प्रातरदृश्यमानार्थस्य। आश्रितानरक्षतः कदर्यतया वाऽभुञ्जानस्य । धनवतः । च । निविदे। तौ। उभावपि । क्षिप्रम् । नश्यत इति निर्वेदः।। I.I2I. कदित्या न: पात्रं देवयतां श्रगिरो अङ्गिरसां तुरण्यन् । प्र यदानड्विश आ हर्म्यस्योरु क्रंसते अध्वरे यज॑त्रः॥१॥ कदित्था नन्। देवानिच्छताम् । अङ्गिरसामस्माकम् । इत्थं प्रवृत्ताः। स्तुतीः। इन्द्रः । १. अश्विभ्यां नीयते, अतोऽश्विभ्यां यद्दी- __च। भोक्तुं चासमर्थमित्यर्थः। कम् ? यते, तत्सर्व रथ एव ददातीति रथं सामर्थ्याज्जाठराग्निम् ।... सति भोज्ये सम्बोध्य प्रार्थना Sy. प्राप्यते Sk. या भोजन? (ना)शक्तिस्तां चेत्यर्थः Sk. २. स्तोतृजनेषु Sy. मनुष्याञ्छत्रुभूतान् | १०. निर्वेदयामि निस्सत्तां करोमि। नाश प्रति Sk. ३. सोमपानम् Sy. यामीत्यर्थः Sk. ४. शोभनावकाशः, सुखहेतुर्वा Sy. ११. अश्विनोः प्रसादेन मत्तो नश्यताम् Sk. ५. अधः M. ६. इदानीं प्रभातसमये Sy. | १२. स्वप्नदृष्टः पदार्थः प्रातर्नोपलभ्यते, अपशब्दोऽत्र पदपूरण एतस्मादित्य- कदर्यस्येव धनमभुक्तमदत्तं सत् क्षिप्रस्यार्थे वा। एतस्मात् पञ्चभिः सूक्त- मेव नश्यति। तदुभयविषयो निर्वेदो रश्विनोः स्तुतेः कारणात् Sk. मां बाधत इत्य ७. स्वप्नं प्रति... निविण्णोऽस्मि Sy. १३. Ms.D. puts the figure ॥१२०॥ स्वप्नशब्देनात्र यः शयितुर्दुःस्वप्न here to indicate the end of इष्यते स उच्यते ? (०वुःस्वप्न उच्यते स one hundred and twentieth इष्यते) न स्वप्नमात्रम्। द्वितीयार्थे च hymn. No such number षष्ठी। दुःस्वप्नम् Sk. is given in P. and M. ८. अलभमानो विशत्मत्विजः प्रकर्षेण व्या-- * कत्। इत्था। नन्। PP. प्नोति ततो स्माविन्द्रः तस्य यज्ञे गंतुं | + यत्। आनट् । विशः। PP. विस्तीर्णमवकाशं क्रमयेत यज्ञेषु य १४. नः M. १५. देवं द्योतमानं दानादिरात्रौ P. गुणयुक्तं वेन्द्रमात्मन इच्छताम् Sy. ६. परानरक्षतः ... धनवतश्च पुरुषस्य, | १६. अङ्गिरसोऽपत्यभूतानाम् Sk. एवम्भूतं पुरुषं प्रत्यपि निविण्णोऽस्मि Sy. | १७. इत्था सत्यम् Sk. इयमपि वितीयार्थ एव षष्ठी। अभुञ्जानं | १८. प्रवृद्धाः M. १६. ०तिरि० P. D. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy