________________
Shri Mahavir Jain Aradhana Kendra
の
I.121.2. ]
[ १.८.२४.२.
२
कदा । शृणोति । आश्रितान् वा तान् नृन् । क्षिप्रकारी । यदा । कामानामाहरणशीलस्येन्द्रस्य
1
€
१०
काशम् । क्रमते । यज्ञेषु यष्टव्यः ।
www.kobatirth.org
C
यजमानः । विश ऋत्विजः । प्रकर्षेण । व्याप्नोति । ततोऽसाविन्द्रस्तस्य यज्ञे गन्तुम् । विस्तीर्णमव
६५२
स्तम्भद्ध द्या॑ सध॒रुणं प्रुषायह॒भुर्वाजा॑य॒ द्रवि॑ण॒ नरो॒ गोः । अनु॑ स्व॒जां म॑हि॒षय॑तत॒ व्रां मेना॒मश्व॑स्य॒ परि॑ मा॒तरं॒ गोः ॥ २ ॥
१. शृणुयात् Sk.
२. नृन् पाता नृणां स्तुतेर्नेतॄणां पुरुषाणां रक्षणशील: Sy.
षष्ठ्यर्थेss च द्वितीया । मनुष्याणामस्माकं स्वभूतं पात्र गृहचमसादि Sk.
३. Omitted by D. ४. गोरूपधनं प्रेरयन् Sy.
१२
१३
१४
१५
स्तम्भौद्ध द्याम् । द्याम् । तस्तम्भ । उदकम् । च । सः ।
वर्षार्थं रश्मिभिर्दहति । महान् । हविष इन्द्रवत् स्तोतुर्भवति । नेता । गोरुदकस्य रश्मेर्वा । स्वजाताम् । उषसम् ।
१८
१. १७
१६
२०
२१
२२
महान् ।
६. ०नोऽपि M.
७. विशत्मत्विजः P.
८. ततो ततो D. ६. करोतेरयम् । . . . करोति ।
Acharya Shri Kailassagarsuri Gyanmandir
त्वरमाण इन्द्रः । पिबेदिति वाक्यशेषः Sk.
५. यदा स इन्द्रो हर्म्यस्य हर्योपलक्षितेन गृहेण युक्तस्य यजमानस्य सम्बन्धिनो विश ऋत्विग्लक्षणान् मनुष्यान्...आभिमुख्येन प्राप्नोति । तदानीम् ... अस्मदीये यज्ञे ... यष्टव्यः सन्नुरु बहुलं कंसते क्रमते स्वयमेवोत्सहत इत्यर्थः Sy.
हर्तुः शत्रुधनानाम् । अथवा हर्म्यमिति गृहनाम । सप्तम्यर्थेऽत्र षष्ठी । अध्वरे, इत्येतेन चास्य सम्बन्धः । यज्ञगृहे योऽध्वरस्तस्मिन् Sk.
. *मेव करोतेरर्थे । कामतीन्द्रः । पुनः पुनः
गच्छतीत्यर्थः Sk.
१०. V. Mādhava ignores आ ११. स्तभद्धि P.
१२. तैस्तैरुपकारैः प्रतिबद्धवान् Sk. १३. सर्वस्य धारकं वृष्ट्युदकम् Sy. १४. प्रुष्णाति सिञ्चति प्रवर्षतीत्यर्थः Sy. क्षारयति मेघान् ? (त्) Sk. १५. सूर्यात्मना, उरु विस्तीर्णं भासमानः Sy. ऋभुः । मेधाविनामैतत् । मेधावी Sk. १६. अन्नार्थं बलार्थं वा Sy. अत्राय सत्यलक्षणाय Sk.
१७. ०षेन्द्र० P. D. १८. नैका M.
मनुष्याकारः Sk.
१६. पणिभिरपहृतस्य गोसमूहस्य वज्रस्य, उदकस्य किरणसमूहस्य वा Sy. माध्यमिकाया वाचः Sk.
२०. स्वत एव प्रजापतेर्या जाता सा स्वजा । ताम् Sk.
२१. वृणोति तमसा सर्वमाच्छादयतीति व्रा रात्रिः । यद्वा । प्रकाशेन वृणोतीति व्रा उषाः Sy.
वां वरणीयां मेनां स्त्रियम् । भार्या - मित्यर्थः Sk.
२२. महान् सूर्यरूपी इन्द्रः Sy. इन्द्रः Sk.
For Private and Personal Use Only