________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५३
१.८.२४.३. ]
[ I.121.3. अनुपश्यति। व्रत्युषोनाम शाकपूणिपठितम्। अश्वस्य। निर्मात्री जनयित्रीमुषसं स्त्रियम् । रश्मे । मातरम् । पर्यकरोत् ।
नक्षुद्धवमरुणीः पूयं राट् तुरो विशामङ्गिरसामनु ब्रून् । तक्षद्वजं नियुतं तस्तम्भ्यां चतुष्पदे नर्याय द्विपार्दै ॥३॥
नभद्धवम् । उपसः । राजा । यद् मुख्यम् । स्तोत्रम् । व्याप्नोति । क्षिपः । अङ्गिरसाम् । विशां स्वभूतम् । दिवसेषु । करोति च । वचम् । नितरां पृथग्भावयितारम् । तथा मनुष्यहिताय । गवादिकाय । द्यामुपरि । अस्तभ्नात् । द्विपदे च यथासुखं स्थातुम् ।
१. अनु पश्चात् पश्यति प्रकाशते । स्वयं उषस्युदितमात्रायामित्यर्थः Sk.
प्रौढप्रकाशोऽपि स्वगत्या निष्पादिताया ६. य P. रात्ररुषसश्च पश्चादुदेतीत्यर्थः Sy. १०. पूर्वर्ऋषिभिः प्रयुक्तम् Sy. आनुपूर्येण सर्वतः पश्यति । जानातीत्यर्थः । ११. इदानीमस्माभिः क्रियमाणमाह्वानम् Sy.
Sk. २. प्रेत्यु० P. प्रत्यु० M. आह्वानं प्रति Sk. ३. ०पूरणि • P.
१२. शृणोतु Sy. गच्छतीन्द्रः Sk. ४. अपि चेदमपरमाश्चर्य यदयमश्वस्य १३. धनस्य प्रेरयिता Sy.
... स्त्रियं वडवां गोर्मातरं जननीम्। तुर्विता वा शत्रूणाम् Sk. परिर्वपरीत्ये। विपरीतमकरोत् । कदा- १४. ऋषीणां स्तोतणाम् Sy. चिदिन्द्रो लीलयाऽश्वायां गामुत्पाद- अङ्गिरसामृषीणां तदपत्यभूतानां वाऽयामास Sy.
स्माकम् Sk. अशू व्याप्तौ । व्याप्तुः प्रजापतेः Sk. १५. अनुदिवसम् Sy. ५. गोः। 'गन्तृत्वादिन्द्रोऽत्र गौरुच्यते। अनुशब्दोऽत्र ... वीप्सायां कर्मप्रवच
आत्मन एवेत्यर्थः । अथवा वा,इति रात्रि- नीयः। . . . अहान्यहानीत्यर्थः Sk. नाम। ... स्वजा चासौ स्वयमेव जाय- १६. शुद्धोऽपि सोपसर्गो द्रष्टव्यः। संस्करोमानत्वात् । स्वयं जनयित्रीं? (जनित्री) | ति Sk. महानिन्द्रो जानाति रात्रि नाम स्त्रिय- | १७. हन्तव्येन सह नितरां युक्तम् Sy. मश्वस्य मातरम्। अश्वग्रहणमत्रो- __प्रकर्षण शत्रुभिः सहात्मनो मिश्रयितापलक्षणार्थम्। अश्वादेः प्राणिमात्रस्य। रम् । शत्रुशरीरेषु प्रवेष्टारमित्यर्थः Sk. सम्यगाहारपरिणामादिकरणेन मातृभूतां | १८. नरेषु भवं नर्यम्। मनुष्येषु भवं यच्च गोरुषसश्च Sk.
चतुष्पाद् यच्च द्विपात्तस्य सर्वस्या६. V. Madhava ignores द्रविणम् र्थाय Sk. ७. अरुणवर्णा आरोचमाना वोषसः Sy. १६. अभ्नात् M. यथाऽधो न पतति तथाऽयदा ... अरुणवरुणोषाः Sk.
करोदित्यर्थः Sy. ८. राज M. राजयन् प्रकाशयन् Sy. I अत्यर्थ स्तभ्नाति तैस्तरुपायैः Sk.
राट् । आल्यातमेतत्।... राजते वीप्यते । २०. विप० M.
For Private and Personal Use Only