________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५४
[१.८.२४.५.
I.121.5. ]
अस्य मदे खर्य दा ऋतायापोवृतमुस्रियाणामनीकम् । यद्ध पसर्गे त्रिकुकुन्निवर्तुदप द्रुहो मानुषस्य दुरों वः ॥४॥
अस्य मदे। अस्य सान्नाय्यस्य । मदे । स्वकरणकुशलं शब्दायन्ते हि गावो वत्सदर्शने स्वर्यम् । दाः। परिवृतम् । गवाम् । अनीकम् । यदि । हि। मानुषस्योद्योगे । युद्धप्रारम्भ। विष्वभिजनविद्याशौर्येषु त्रिषु वा लोकेषूच्छित इन्द्रः । निवर्तते । ततोऽस्मै द्रोग्धणि । द्वाराणि । अपवृणोति ।
तुभ्यं पयो यत्पितग़वनीतां राधः सुरेतस्तुरणे भरण्यू । शुचि यत्तु रेक्ण आर्यजन्त सबर्दघायाः पय उस्रियायाः ॥५॥ तुभ्यं पयः। त्वदर्थमात्मीयम् । सारम् । यदा । द्यावापृथिवी । नयतः । शोभनवर्षादिरेत
* त्रिकप। निवर्तत। अप। Pp. | १३. तदानीं सः... द्रोग्धुः... मनोः सम्ब+ वरिति वः। PP.
धिनोऽसुरस्य पणेः सम्बन्धीनि ... १. सोमस्य पानेन मदे हर्षे सति Sy.
द्वाराणि गवामनिर्गमनाय पिहितानि ... सोमस्य Sk. २. मदे प्राप्त एतेन |
अपवणोत्युद्घाटयति Sy. सोमेन मत्तस्सन्नित्यर्थः Sk.
| १४. देग्ध० P. दोग्ध० D. दोग्ध्रीणि M. ३. स्वरकरण is suggested.
द्रोग्धुर्मेघस्य। कस्य द्रोग्धुः? उच्यते। ४. ऋताय यज्ञार्थ ... स्तुत्यम् Sy.
मानुषस्य मनुष्यजातस्य सर्वस्य। मेघो शब्दकारि Sk. ५. अङ्गिरोभ्यो
ह्यदकं निरुन्धन सर्व मनुष्यजातं द्रोग्धि दत्तवानसि Sy. व्यत्ययेनात्र मध्यमः।
Sk. १५. उदकनिर्गमनद्वाराणि Sk.
१६. V. Madhava ignores ऋताय यष्ट्र ददातीन्द्रः Sk. ६. पणिभिर्गुहासु निगूढम् Sy. घटितम्। स्व- |
+ भुरण्यू इति। PP.
आ। अयजन्त। PP. गोष्ठे द्वारं निरुध्य स्थापितमित्यर्थः Sk.
१७. सांनाग्यलक्षणं हविः Sy. उदकम् । ७. सङ्घम् Sy. समूहम् Sk.
त्वं वर्षसीत्येवमयं तदुदकमित्यर्थः Sk. ८. यवा खलु Sy. यदा Sk.
१८. उत्पादयन्त्यौ द्यावापृथिव्यौ Sy. ६. हशब्दस्तु पदपूरणः Sk.
१६. गोष्वनयतां न्यधिषातामित्यर्थः Sy. १०. प्रकर्षेण सृज्यन्ते विमुच्यन्तेऽस्मिन्निषव
आदित्यं प्रति नीतवत्यौ। यच्च द्यावाइति प्रसर्गः Sy. प्रसर्गे। प्रसृज्यते य- पृथिवीभ्यामाहृत्य रश्मयो नीतवन्तस्मिन् स प्रसर्गो दानकालः । तस्मिन् Sk.
स्तद्धेतुत्वप्रतिपत्त्या द्यावापृथिव्यावेव ११. ०यां शौ० P. D. त्रिककुप् । त्रीणि,
नीतवत्यावित्युच्यते Sk. अभिजनं शौर्य यशश्च, ककुभः सदृशानि | २०. कृत्स्नजगदुत्पादनशक्तमित्यर्थः Sy.
समुच्छ्तिानि यस्य स त्रिककुप् Sk. शोभनमुदकम्। पय इत्यनेन चोदकत्व१२. यष्टारं प्रति निवर्तते। दानार्थ यष्टु- मुक्तम् । सुरेत इत्यनेन तु तस्य शोभनरभिमुखो भवतीत्यर्थः Sk.
त्वमुच्यत इति नास्ति पौनरुक्त्यम् Sk.
For Private and Personal Use Only