________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.८.२५.१. ]
६५५
[ I.121.6.
स्कम् । धनम्। क्षिप्रकारिणे तुभ्यम् । भरणशीले । यदा च । तद् गोषु पयोरूपेण परिणतं यजमाना अमृतदुघायाः। उस्रियाया गोः । पयोलक्षणम् । शुचि । धनं तदा। आयजन्त प्रायच्छन्नस्य सान्नाय्यस्य मद इति ।
अध प्र जज्ञे तरणिर्ममत्तु प्र रोच्य॒स्या उषसो न सूरः। इन्दुभिराष्ट स्वेदुहव्यैः सुवेणं सश्चरणामि धामं ॥६॥
अध प्रजज्ञे। अथ । प्रादुरभूत् । स तरणिः । अस्मान् ममत् । सोऽस्याः । उपसः । सर्यः । इव तेजसा । प्रकर्षेण । दीप्यते । सोमः । यैः । पीतः । स्वभूतसमिद्धहव्यैः सखिभिर्यजमानैः। ग्रह
१. ०रेतस्तद्धनं P.
पूर्वया सम्बन्धः Sy. राधकं समृद्धिकरम् Sy.
९. V. Madhava ignores ते धनभूतं सर्वस्य Sk.
* स्वऽइदुहव्यः। PP. २. तुर्वित्रे वा शत्रूणाम् Sk.
+ जरणा। अभि। PP. ३. कृत्स्नं जगत्पोषयन्त्यौ Sy. १०. इदानीमयमिन्द्रः Sy. क्षिप्रे Sk.
___अधशब्दोऽत्र पदपूरणः Sk. ४. क्षीरस्य दोग्ध्याः Sy.
११. यो वृत्रवधादिषु प्रजज्ञे तरणिर्यशसा ५. वयो• P.
___ शौर्येण च परिवृद्धोऽभूत् Sk. ___ तदपि तुभ्यं तव पानार्थमित्यर्थः Sk. | १२. सं D. ६. धनवदतिप्रियम् । यद्वाऽतिरक्तं | १३. शत्रूणां तारकः Sy. प्रवृद्धम् Sy.
१४. ०णियस्मान् M. ७. ०न्तं P. आयच्छन्त M. १५. ममर्तु P. मादयतु Sy. कृतवन्त इत्यर्थः। के? सामर्थ्यात् यश्च प्रकर्षणामाद्यद् अथवा तच्छप्रजापतिप्रभृतयः सर्वे देवाः।...अथ- ब्दमध्याहृत्य स्वार्थ एवायं योज्यो लोटवैवमन्यथाऽस्या ऋचोऽर्थयोजना। प्रत्ययः। ममत्तु तृप्यत्विति Sk. तुभ्यं पय इत्यत्र दध्युच्यते। पितरावपि | १६. सोसौ M. स्वेषामपत्यानां पितृत्वात् पालयितृत्वा- १७. यथायमस्या उषसः सम्बन्धी सूर्यस्तद्वत्। द्वा दम्पती यजमानौ। अनीतामित्यपि सूर्यस्योषसः पुत्रत्वेन सम्बन्धः Sk. लडर्थे लङ् । दर्शपूर्णमासयोर्यद्दधि | १८. पीत P. D. M. यजमानौ वेदि प्रति नयतस्तत्तवार्थाय । आशित आसीत्। तानस्मान्मादययच्च धनं पुरोडाशाख्यं सुरेतः। शोभनं | त्वित्यर्थः Sy. देवस्सह प्राप्तम् Sk. प्रणीतालक्षणं संस्कारकमुदकं यस्य | १६. स्वेदुहव्यैः स्वेन्दुहव्यः। नकारलोपतत्सुरेतः। यच्च ते तुभ्यमायजन्त मर्या- श्छान्दसः। स्वा इन्दुहव्या येषां ते दया ददत्यवि? (त्युत्वि)जः पय उत्रि- स्वेन्दुहव्याः। स्वैः सोमैर्देवानां यष्टारः।
यायाः स्वभूतं तदपि तवैवार्थाय Sk. के पुनस्ते? इन्द्रस्य सखायोऽङ्गिरसः। ८. तदानीं हो मानुषस्य द्वाराण्यपवणोतीति | तैः Sk.
For Private and Personal Use Only