SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.121.7. ] [ १.८.२५.२. चमसादिना सुवेण साधनेन । स्तुत्या सह। आहवनीयाख्ये स्थाने । सिच्यमानः। तान् ममत्त्विति । स्विध्मा यदनधितिरपस्यात्सूरौ अध्वरे परि रोधना गोः । यद्ध प्रभास कृत्ल्याँ अनु घुननर्विशे पश्विष तुराय ॥७॥ स्विध्मा यद्वनधितिः। यथा पशुविशसनाय तीक्ष्णां स्वधितिमपश्यन् यज्ञे न पशुं बघ्नात्येवमनुदिते त्वयि न प्रवर्तत इति समुदायार्थः। ____ सुष्ठु दीप्ता । यदि तीक्ष्णधारा। स्वधितिः। पशुविशसनार्थ कर्म कर्तुमिच्छति । अथ प्राज्ञोऽध्वर्युः । यज्ञे । गोः। परि। रोधनाय भवति । यदि। कर्मयोग्येषु। दिवसेषु । त्वं प्रभासि। अनसा १. जरणा स्तुतिश्च । यो यैर्देवैस्सह सोमं ११. विशसनाख्यम् Sk.. पिबति स्तयते चेत्यर्थः। यच्छब्द- | १२. पशं विशसतीत्यर्थः Sk. श्रुतेः साकाङ्क्षत्वाच्च तैः स्वसखैरङ्गि | १३. सूरः। षष्ठयर्थे प्रथमा। सूर्यस्य सम्ब रोभिस्सह तृप्यत्विति वाक्यशेषः Sk. धिनि। ... उदिते ह्यादित्ये यज्ञः क्रियत २. धाम स्थानं तेजो वाऽऽहवनीयाख्यं इत्ययं सूर्यस्य यज्ञेन सम्बन्धः Sk. प्रति। आहवनीये हूयमान इत्यर्थः Sk. १४. गोग्रहणमत्रोपलक्षणार्थम्। गवादेः पशोः ३. स्तन् D. Sk. ४. ०वि० P. D. M. १५. यूपे नियोजनाय ... समर्थो भवति Sy. * सुऽइध्मा । यत् । वनथितिः। PP. ___ सर्वतो निरोधी। मारयित्रीत्यर्थः Sk. ५. सिध्मा P. D. १६. ये भ० P. D. M. ६. यदनदिति M. १७. यदा च Sk. ७. बने छत्तव्ये वृक्षसमूहे निधातव्या | | १८. यागकर्मानि Sk. शस्त्री Sy. १६. दिवसान् । यागदिवसानित्यर्थः Sk. ८. बध्नोत्ये० P. २०. प्रभवासि P. ६. यद्वा । स्विमा सूर्यकिरणः सुदीप्ता। भा दीप्तावन्यत्र। इह तु गत्यर्थः । यज्ञं वनधितिः । वनमुदकमस्यां धीयत | प्रति गच्छसि Sk. इति वनधितिर्मंघमाला। सा यद् २१. अनसा शकटेनन्धनाद्याहरणायारण्य यदाऽपस्याद् अपः प्रवर्षणलक्षणं प्रविशते। यद्वा गन्तव्यं स्थलं प्रति कर्म करोति तदानीं सूरः प्रेरक इन्द्रो- गन्तुमशक्ताय पुरुषाय पश्विषे पशून् ध्वरे यज्ञस्य निमित्तभूतेऽध्वर्तव्ये प्रेरयते तुराय त्वरमाणाय गोपालाय च हिंसितव्येऽन्तरिक्षे वर्तमानः सन् सिध्येद् अभिमतमिति वाक्यशेषः Sy. गोर्वृष्टघुदकस्य ... रोधनान्यावरणानि अगता विशो यस्य सोऽनर्वित् ? ()। ...परितो निवारयतीति शेषः Sy. कोऽसौ ? यस्य मित्रादयो वा मनुष्या सुनिशितेत्यर्थः Sk. यष्टुत्वान्नरकं न गताः। परिचारका वा १०. ०ति P. सर्वेSk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy