SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५७ १.८.२५.४. ] [ I.121.9. यः कार्येषु विशति । यो वा पशुमिच्छति । क्षिप्रकारी तयोः कार्यकरणाय भासि चेद् यज्ञे पशुं बध्नातीति । १० अष्टा महो दिव आदो हरौ इह घुम्नासाहमुभि यौधान उत्सम् । हरिं यत्तै मन्दिनं दुक्षन्वृधे गोरंभसमद्रिभियंताप्यम् ॥८॥ अष्टा महः। अन्नवर्धनमुदकम्। उद्दिश्य। मेघम्। योधमानस्त्वम्। महतः। दीप्तस्य सोमस्य। पाता । सोऽश्यो। यजमाने। पाययसि। यदा। तव। वर्धनाय । हरितवर्णम्। मदकरम् । प्राप्तवेगम्। अभिषवग्रावभिः । दुहन्ति । पातव्यं सोमं वाताप्यमित्युदकनामेति । त्वमायसं प्रति वर्तयो गोर्दिवो अश्मानमुपैनीतमृभ्यो । कुत्साय यत्र पुरुहूत वन्वन्छुष्णमनन्तैः परियासि वधैः ॥६॥ त्वमायसम् । त्वम् । अयसा निर्मितम् । प्रेरितवानसि । गन्तुः शुष्णस्य वधार्थम् । स्वर्गात् । १. य P. शेषं सोमं पायय Sy. हरी इति २. देवान् परिचरितुं यस्त्वरते स तुरः ... | तृतीयार्थे प्रथमा। हरिभ्याम् Sk. अगतमनुष्यस्य पशुकामस्य त्वर (मा)- | १२. इन्द्रस्य तवात्मनो वा Sk. णस्य च यजमानस्यार्थाय। यज्ञमस्या- | १३. हरिव० P... विघ्नेन समापयितुमित्यर्थः Sk. मनोहरम् ... मदकरं गोरभसम्। अत्र ३. भासी P. गोशब्दः पयसि वर्तते। पयोबलम्। ४. V. Madhava ignores ह तद्वद् वेगवन्तं वीर्यवन्तमित्यर्थः Sy. * आवः। हरी इति। हह । द्युम्नऽसहम्।। १५. गोरभसम् । गावः स्तुतय आपो वा। ।। १४. स्तुतिमन्तं मोदयितारं वा Sk. __PP. + धुक्षन् । PP. रभस इति महन्नाम। ... गावो रभ५. मह M. ६. द्युम्नासाहं द्युम्नस्या- (स) यित्र्यो यस्य स गोरभसः। गोभिर स्मदीयस्य धनस्याभिभवितारम् । उत्सम् द्भिर्वा महत्कृत (महान् कृत) इत्यर्थः । उत्स्रावयितारं शत्रुम् Sy. घुम्नमन्नं तं गोरभसम् Sk. १६. दहति P. मांसमण्डादि। तद्यत् स्वादुत्वेनाभिमतं दुहन्ति ऋत्विजोऽभिषुण्वन्ति Sy. दुग्धयस्तत्सर्वमेवाभिभवति । स द्युम्नासाहः। वन्तः Sk. १७. पातव्यमि० P. M. तम् Sk. ७. वर्षन्नित्यर्थः Sk.. वाततुल्येन शीघ्रकारिणा त्वया पातव्य८. योधनायानस्त्वम् P. योधनायानन्त्वम् मित्यर्थः Sy. अथवा वातं प्राणः। ____D. योधयानस्त्वम् D. तस्याप्यायितारम् । प्राणकरमित्यर्थः Sk. ६. मदकरस्य Sy. दिवो द्युलोकस्य Sk. | १८. व्यसृजः Sy. वक्त्रे प्रोतवानसीत्यर्थः Sk. १०. भोक्तारौ पातारौ Sy. | १६. गुन्नु M. गोः सर्वगताया अपि दिवः Sk. ११. स्वकीयावश्वाविहास्मिन्कर्मण्यादः पीत- । २०. असुरस्य Sy. ४७ For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy