________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.121.10. ]
६५८
[ १.८.२५.५.
शिलासदृशम् । भूमिष्ठाय तुभ्यं त्वष्ट्रा प्रहितेन सुधन्वनः पुत्रेण त्वष्टुः शिष्येण ऋभ्वा । उपनीतम् । यदा। कुत्सप्रीत्यर्थम्। युद्धं भजन् । तच्छत्रु शुष्णासुरम् । अपरिमितैः। प्रहारैः । परिहंसि ।
.
पुरा यत्सर स्तमसो अपीतेस्तमंद्रिवः फलिगं हेतिमस्य । शुष्णस्य चित्परिहितं यदोजौ दिवस्परि सुग्रंथित तदादः ॥१०॥
पुरा यत्सूरः। पुरा। यदा। अयं सूर्यः । तमसः। समझामान्मुक्तोऽभूत् तदानीम् । तम्। अस्य सूरस्य । अद्रिवः ! मेघम् । आहन्तारम् आदरिति सम्बन्धस्तदेवोच्यते । शुष्णासुरस्य। सूर्यनिरोधार्थं परिहितम् । मेघरूपं यत्। ओजः। तत् । आदित्यतः । सुग्रथितम् ।
१. शीघ्रं शत्रोापकम् Sy.
यावत् तत्कृतं सूर्यनिरोधसमर्थ तमो अश्मानं व्याप्तारं शुष्णं नामासुरम् Sk. नापा ? (प) गच्छति तावदित्यर्थः Sk. २. मिस्था० P. D. M. | १२. शुष्णमसुरमस्य निरसितवानसि। यद्वा । ३. दीप्तेन Sy.
अस्य शुष्णस्यासुरस्य हेति हननसाधनऋभुरिति मेधाविनाम। मेधाविना। मायुधं फलिगं मेघलक्षणं प्राभाङ्क्षीकेन ? सामर्थ्यात्वयैव Sk.
रिति शेषः Sy. ४. प्रापितम्।...सामर्थ्याद् युद्धभूमिम् Sk. अस्य । भूते काले लोडयं द्रष्टव्यः। क्षिप्त५. वन्वन् याचमानः। यत्कुत्सस्याभिप्रेतं वानसि। वज्रण फलिगं हतवानसीतत्प्रार्थयमान इत्यर्थः Sk.
त्यर्थः Sk. ६. तं श. D.
१३. सूर्यस्य M. ७. ०हन्सि M.
१४. अदिवः P. M. दिवः D. हिंसन् ... परितो गच्छसि। तदानीं वज्रोऽत्राद्रिवाचकत्वादादरणाद्वाऽद्रिरुच्यतद्वधार्थ वनं प्रत्यवर्तय इत्यर्थः Sy.
ते। तद्वन् ! Sk. ८. V. Madhava ignores पुरुहूत |
१५. फलिगं नामासुरं प्रति Sk.
१६. हेति वज्रम् Sk. १७. न्तादादिरिति P. * अपिऽइतेः । तम् । अद्रिवः।
आदणात्यनेनेत्यद्रिवज्रः। तद्वन्निन्द्र! + तत्। आ। अदरित्यदः।
Sy. १८. तदेवो० P. D. है. यदित्येतस्य तमित्येतेन सामानाधि-- १६. शोषयितुरसुरस्य Sy.
करण्याद् व्यत्ययेन नपुंसकता।... यस्त- २०. आच्छादितम् Sy. मस्तन्वतो वृत्रस्य सहायो बभूव तं पुरा २१. आच्छादकं बलम् Sy. प्राक् Sk.
सेनालक्षणं बलम् Sk. १०. सूरः। षष्ठ्यर्थे प्रथमा। सूर्यस्य सम्ब- २२. ०त P. D.
न्धिनः । सूर्यनिरोधसमर्थस्येत्यर्थः Sk. २३. सुष्ठं सूर्ये सक्तम् Sy. ११. सङ्गमा० P. D.
द्युलोकस्योपरि . . . युद्धयोग्येन सूचीअपीत्येषोऽपेत्यस्य स्थाने। अपगतेः।। मुखादिना व्यूहन व्यवस्थापितम् Sk.
For Private and Personal Use Only