SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५६ [ I.121.12. १.८.२६.२. ] आदरितवानिति १० १३ अनु त्वा मही पाजंसी अचक्रे द्यावाक्षामा मदतामिन्द्र कर्मन् । त्वं वृत्रमाशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ॥११॥ अनु त्वा मही। इन्द्र ! त्वाम् । वृत्रवध उद्युक्तम् । महती। बलवती च। क्रमणवर्जिते । द्यावापृथिवी । अन्वमदताम् । अथ त्वम्। वृत्रम् । आभिमुख्येन शयानम्। उदकस्य निर्गमनद्वारेषु । महता। वज्रेण । निष्वापितवानसि । वराहम् । त्वमिन्द्र नर्यो याँ अवो नन्तिष्ठा वातस्य सुयुजो वर्हिष्ठान् । यं ते काव्य उशना मन्दिनं दावृत्रहणं पार्यं ततक्ष वज्रम् ॥१२॥ त्वमिन्द्र नर्यः। त्वम् । इन्द्र ! मनुष्यहितः । यान् । रक्षसि। नेतन् अश्वान् । तान् । अभितिष्ठ। वातसदृशवेगान् । सुष्ठु युज्यमानान्। यञ्च। ते। कविपुत्रः। उशनाः । १८ १६ १. हतवानित्यर्थः। अथवैवमन्यथास्या | अचङ्क्रमणे सर्वत्र व्याप्य वर्तमाने Sy. ऋचोऽर्थयोजना। फलिग इति मेघनाम । अचङ्क्रमणे स्थिरे Sk. य उदकं निरुध्य स्थितस्तं मेघं प्रति | ६. अनुम० M. हृष्टमकुरुताम् । पुरा तत्कृतस्य सूर्यनिरोधसमर्थस्य अन्वमन्येतां वा Sy. १०. समन्ताद् तमसोऽपगतेर्वजं क्षिप। शुष्णस्य च व्याप्य वर्तमानम् Sy. तिष्ठन्तम् Sk. शोषयितुरादित्यस्य स्वभूतं रश्मिभिराह- | ११. सरणशीलास्वप्सु Sy. नदीषु। नदीतस्य ? (राहृत्य) सर्वतो निहितं यदोजः। भिश्च तदीया आपो लक्ष्यन्ते । अन्तरिक्ष ओज इत्युदकनाम। उदकं सुग्रथितम् । या नद्यस्तदप्सु गृहितमित्यर्थः Sk. तच्चादारय Sk. १२. महा M. २. ०वानसि M. १३. वज्रेण हत्वा पातितवानित्यर्थः Sy. आदृणा विश्लिष्टं कृतवानसीत्यर्थः Sy. आत्यन्तिकेन मरणलक्षणेन स्वापेन ३. V. Madhava ignores चित्। स्वापितवान् । मारितवानित्यर्थः Sk. परि १४. वराह (हा) रम् M. मही इति । पाजसी इति । अचक्रे इति। __वराहाकारम् Sk. ____PP. १५. नृभ्यो हितः, नृषु वा साधुः Sk. + सिस्वपः। PP. १६. नक्ष० M. ४. महि P. ५. त्वा P. M. १७. मनुष्यानस्मान् Sk. ६. महत्यौ... बलवत्यौ Sy. १८. आरोहेत्यर्थः Sy; Sk. ७. Omitted by P. १६. शाD. ८. ती चक्रम• M. वातस्य सकार For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy