________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६०
I.121.14.]
[ १.१.२६.४. मदयितारम् । अदात् तं चादत्स्व काव्य इन्द्राय। शत्रूणां हन्तारम् । युद्धपारगमनहेतुभूतम् । अकरोत् । वज्रमिति ।
त्वं सूरौ हरितो रामयो नृन्भरचक्रमेतो नायमिन्द्र । प्रास्य पारं नवति नान्यानामपि कर्तमवर्तयोऽयज्यून् ॥१३॥
त्वं सूर । त्वम् । इन्द्र ! सूर्यस्य अश्वान् । हरितः । नेतन् । उपारमयः । एतशः । च । जयार्थमभरत् । चक्रं सूर्यरथस्य । नैकशोऽयम् । इन्द्र ! बलेन त्वं तदाहृतवान्। अथ तस्य शत्रून् अयजमानानाम्(मानान्)। नवतिसंख्याकानाम् । नदीनाम् । पारं प्रत्युत्क्षिप्य । तत्र तान् अवटम् । अपि । नीतवानसि।
त्वं नौ अस्या ईन्द्र दुर्हणायाः पाहि वज्रियो दुरिताभीकै । प्र नो वाजान्थ्यो । अश्वबुध्यानिषे यन्धि श्रवसे सूनृतायै ॥१४॥ त्वं नो अस्याः। त्वम् । अस्मान् । अस्याः सेनायाः। दुर्भरणायाः। पाहि।
१३
१
कृतवानसि Sy.
१. दमयि० M.
धारयन्। रक्षन्नित्यर्थः Sk. २. त्वष्ट्रा कृतं सन्तमानीय दत्तवान् Sk. | १४. नैतशो P. D. एतशो न। द्वितीयार्थे ३. तं वनं ... वृत्रस्यासुरस्य घातकं... प्रथमा। नशब्दः . . . पदपूरणः। अश्वं ___शत्रूणां पारणेऽतिक्रमणे समर्थ च ...
चासुरैरपहियमाणम् Sk.
१५. अयजमानान् यज्ञविहीनान् असुरादीन् ४. वृत्रस्य हन्तारम् Sk.
___Sy. अयज्यून् अयजनशीलान् Sk. ५. हेतुम् M. पालयितारं स्तोतृणाम् Sk. | १६. नवतिसङख्यामतीत्य वर्तमान पारम Sv. ६. लोडर्थे लिट् । मध्यमपुरुषस्य स्थाने
१७. नावा तार्याणां नदीनाम् Sy. नौभिस्ताप्रथमपुरुषः। अस्मदीयशत्रुवधार्थ
र्याणाम्। अगाधापगानामित्यर्थः Sk. संस्कुरु Sk.
१८. तीरदेशम्। सप्तम्यर्थे द्वितीया Sy. ७. V. Madhava ignores वहिष्ठान् १९. कर्तव्यमपि कृत्वा Sy. कर्त गर्तम् Sk. * रमयः। PP. + नाव्यानाम् । PP. २०. तानयजमानानवर्तयः प्रापयः Sy. ८. सूर्यात्मना वर्तमानस्त्वम् Sy.
प्रावर्तयः। कूपे प्रक्षिपेत्यर्थः Sk. ६. हरिद्वर्णान् ।... यद्वा रसहरणशीलान् । रश्मीन Sy. हरितवर्णान् Sk.
| दुःहनायाः। PP. १०. नन्। चतुर्थ्यर्थे द्वितीया। नृभ्यो मनुष्या- दुःइतात् । PP. रथ्यः। PP.
णामनुग्रहार्थ सूर्याश्वान् रथे रति कारित- | २१. अवृत्तेर्दारिद्रयात् Sy. वानित्यर्थः Sk. ११. एतश इति सूर्या- २२. दुःखेन हन्तव्यायाःSy. श्वस्याख्या।... एतशश्च रथस्य चक्र क्लेशेन या हन्ति सा दुहणा। तस्याः।
...प्रावहत् Sy. १२. ०एतशस्य P.D. कस्या? स्त्रीलिङ्गनिर्देशाद् दुह ? (ह)१३. भरत P. D. असुरभज्यमानं णायाः। अस्माद्दर्भिक्षादित्यर्थः Sk.
For Private and Personal Use Only