________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६१
१.८.२६.५. ]
[ I.121.15. वजिन् ! दुरिताच्च । सङ्ग्रामे । प्रन्धि च । अस्मभ्यम् । बलानि । रथ्यस्त्वम् । अश्वैबोंद्धव्यानि । अन्नाय। यशसे च । सत्यायास्मान् प्रेरयेति।"
मा सा ते अस्मत्सुमतिर्वि देसद्वाजेप्रमहः समिषौ वरन्त । आ नो भज मघवन्गोष्व॒र्यो मंहिष्ठास्ते सधमादः स्याम ॥१५॥
मा सा ते। मा। सा। तव । स्तोतृविषया सुमतिः । अस्मासु । शुष्यतु। अतिशयेन पूजनीयान्न ! अस्मानन्नानि । संवणन्तु । आज च । मघवन् ! गोषु। अस्मान् । ईश्वरः । दातृतमा वयं तुभ्यम् । गोभिः पुत्रश्च सधमादः स्यामेति ।
ऋगर्थदीपिका सेयं प्रथमश्चायमष्टकः । कर्ता श्रीवेङ्कटार्यस्य तनयो माधवाह्वयः ।।
३३
१. वज्रोऽस्याऽस्तीति वज्री हस्तस्तद्वान् १८. सप्तमीनिर्देशात् स्थित इति वाक्य
वज्रिवान् Sy. वज्रो यस्मिन्नस्ति शेषः। गवां...स्थित इत्यर्थः Sk.
स वज्री, आयुधसमूहः। तद्वन् Sk. | १६. धनपतिः Sy. अथवा अर्यशब्दोऽत्र २. अभिप्राप्ते समीपवतिनि सङ्ग्रामे Sy. षष्ठयन्तः। अरेः स्वभूतासु गोषु ३. यद्धि P. M. प्रयच्छ Sy; Sk. स्थितान्। शत्रोर्या गावस्ता अस्मभ्यं ४. धनानि Sy. सेनालक्षणानि Sk. दत्त्वाऽस्मान् भजेत्यर्थः Sk. ५. रथयुक्तान् Sy.
२०. अतिशयेन स्तुतिभिः प्रवर्धयितारो वयम् ६. अस्मै बो P. अश्वानां बोधकान्। Sy. ETAPETS: Sk.
अश्वा यावद्भिर्लभ्यन्ते तावदि (०वद्भिः | २१. ०द P. D. M: पुत्रपौत्रादिभिः सह रि०)त्यर्थः। यद्वा! अश्वबुध्नान्। माद्यन्तो भवेम Sy. सह सोमस्य छान्दसो वर्णविकारः। अश्वमूलान्। पातार इत्यर्थः Sk. २२. चेयं D. अश्वप्रमुखानित्यर्थः। सर्व हि धनमश्वमूलं २३. Missing in M.
दासाप (०सप्र०) वर्गम् Sy. | २४. V. Madhava ignores वि। ७. ०द्धव्य M. ८. श्रवः कीतिर्धनं वा Sk. After माधवायः D. adds ६. सत्या यस्मात् M. सूनृता प्रियसत्या- अस्मत्गुरुभ्यो नमः। अक्षरं यत्परिभ्रष्टं त्मिका वाक् तदर्थञ्च Sy.
मात्राहीनं तु यद् भवेत्। क्षन्तुमर्हन्ति १०. प्रेरयति P.
विद्वांसः कस्य नास्ति व्यतिक्रमः। ११. V. Madhava ignores इन्द्र
P. adds अस्मतारुभ्यो नमः। १२. शोभनानुग्रहरूपा बुद्धिः Sy; Sk. श्रीगणपतये नमः। M. adds इति १३. विदसद् अविच्छिन्ना। सर्वदेवास्त्वित्यर्थः प्रथमाष्टके अष्टमोऽध्यायः समाप्तः।
Sk. १४. वार्धनैः प्रमहनीयेन्द्र Sy. प्रथमाष्टकः समाप्तः। हे वाजप्रमहः। वाजं बलं प्रकर्षेण मह- After व्यतिक्रमः and स्यामेति D. द्यस्य स वाजप्रमहाः। तस्य सम्बोधनं puts the figure 1187811 to हे वाजप्रमहः Sk.
indicate the end of one १५. अस्मदीयहविर्लक्षणानि Sk.
hundred and twentyfirst १६. सम्यक् त्वा सम्भजन्ते यस्मात् त्वां hymn. No such number is
यजाम इत्यर्थः Sk. १७. प्रापय Sy. given in P. and M.
For Private and Personal Use Only