________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 102.6. ]
५१४
[ १.७.१५.१. त्वम् । उद्गमय । सङ्ग्रामे सङ्ग्रामे । अस्मभ्यम् । इन्द्र ! धनम् । शोभनगमनम् । कुरु। प्ररुज । शत्रूणाम्। वीर्याणि । मघवन् !
नाना हि त्वा॒ हव॑माना जना इमे धनानां धर्तरवसा विपन्यवः । अस्माकं स्मा रथुमा तिष्ठ सातये जैत्रं हीन्द्र निभृतं मनस्तव ॥५॥
नाना हि त्वा। तत्र तत्र । हि। त्वाम् । आह्वयमानाः। इमे। जनाः। धनानाम्। धर्तः ! इन्द्र ! रक्षणार्थम्। मेधाविनस्तत्र त्वम्। अस्माकम् । भजनाय । रथम् । आतिष्ठ। जयशीलम् । हि युयुत्सतः । तव । मनः। अविचालि चेति। ।
गोजिता बाहू अमितक्रतुः समः कर्मन्कमञ्छतम॑तिः खजंकरः । अकल्प इन्द्रः प्रतिमानमोज़साथ जना वि हयन्ते सिपासवः ॥६॥ गोजिता बाहू। पशूनां जेतारौ। बाहू भवतः। अमितप्रज्ञश्च भवसि ।
१५
१
.
१. शत्रुकृतपीडापरिहारेणोत्कृष्टं रक्ष Sy. | १२. गोहिरण्यादिरूपाणाम् Sy.
उदित्येतत् समित्येतस्य स्थाने। अवती स्तोतृभ्यो धनानां दातरित्यर्थः Sk. रक्षणार्थः। संरक्ष Sk.
| १३. पालनेन तर्पणेन वा निमित्तेन। पाल२. Omitted by D.
नार्थं तर्पणार्थं वेत्यर्थः Sk. ३, षष्ठ्यर्थ एषा चतुर्थी। अस्माकम् Sk. १४. विपन्यवः। स्तोतृनामैतत् । स्तोतार:Sy. ४. सुगमं सुप्रापम् Sy.
१५. धनदानाय Sy. १६. आरोह Sy. सुगमित्यपठितमपि सुखनामेह द्रष्टव्यम् । १७. हिशब्दः पूरणश्चार्थे वा Sk. . . . सुखं च Sk.
१८. शवञ्जित्वाऽस्मभ्यं धनं दातुं समर्थ५. देहीत्यर्थः। अथवा सुखमभिगम्यते मित्यर्थः Sy. शत्रुजयनशीलं चाश्रितोप्राप्यत इति सगं सलभमच्यते। धनस्य
पकारे च स्थिरं मनस्तवेत्यर्थः Sk. चेदं विशेषणम्। धनं सुगं स्वधिगमं १९. V. Madhava ignores स्म सुलभं कुरु। यथा वयं सुखं लभेमहि
* बाहू इति। PP. तथा कुवित्यर्थः Sk.
+ सिसासवः। PP. ६. प्रभधि ? (ग्धि) बाधस्वेत्यर्थः Sy.
२०. शोजि० P. प्रकर्षण भङ्ग्धः Sk.
२१. गोजिता बाहू is missing in M. ७. अस्मदुपद्रवकारिणाम् Sy.
२२. ...गा जयत इति गोजितौ...जयेन गवां ८. विभिन्नाः खलु Sy. नाना पृथक् Sk.
___ लम्भयितारौ Sy. अथा जना विह्वयन्ते ६. हिशब्दः पदपूरणः Sk.
इत्येतच्छब्दसमानार्थाथशब्दश्रुतेर्यच्छब्दो१०. आह्वमाह्वयमानाः M.
ऽध्याहार्यः । यस्माद् गोजिता असुरादीनां अत्र शानच्छुतेः साकाङ्क्षत्वात् प्रतीक्षन्ते स्वभूतानां गवां जेतारौ Sk. तिष्ठन्ति वा Sk.
२३. बाहू ...मित. M. ११. जनानां M. इमे मनुष्या अस्मदीयाः अपरिच्छिन्नज्ञानः Sy. अपरिमितकर्मो
पुत्राः पौत्राश्च ऋत्विजो वा Sk. ?(र्मा)वा, अपरिमितप्रज्ञो वा Sk.
For Private and Personal Use Only