________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.७.१५.२. ]
[I. 102.7.
3
४
बन्धकः । कर्मणि कर्मणि। बहुरक्षः । युद्धस्य कर्ता । अनुपमः । बलेन। सर्वेषां प्रतिद्वन्द्वौभ वति।
अथैनम् । जनाः। विह्वयन्ते। सम्भक्तुमिच्छन्तः ।
५१५
*
उत्ते॑ श॒तान्म॑घव॒न्नुच्च॒ भूय॑स॒ उत्स॒हस्रद्रिरिचे कृ॒ष्टषु श्रव॑ः ।
+
अ॒मा॒त्रं त्वा॑ धि॒षणा॑ तित्विषे म॒ह्य॑ वृ॒त्राणि॑ जिनसे पुरंदर ॥७॥
११
१३
१३
उत्ते शतात्। सङ्ग्रामे मनुष्यशतस्य या कीर्तिर्भवति ततोऽपि । अतिरिक्तम्। तव।
Acharya Shri Kailassagarsuri Gyanmandir
१४
यशः। उत्।च। द्विशतात् त्रिशताच्च । उत् । सहस्रान्मनुष्यमध्ये । त्वाम्। अपरिमाणबलम्।
79 १८
१६
२० २१
महती । स्तुतिः । दीपयति । अथ त्वम् । शत्रून् । हंसि । पुराणां दारयितः !
१. श्रेष्ठः । तथा च शाट्यायनकम् -'सिम इति वै श्रेष्ठमाचक्षते' इति । यद्वा सिमः शत्रूणां बन्धक: Sy. असुराणाम् Sk.
२. यज्ञाख्ये Sk.
३. बहुप्रकारपालनकारीत्यर्थः Sk.
४. खजति मथ्नाति पुरुषानिति खजः सङ्ग्रामस्तस्य कर्ता ... खज मन्ये Sy. ५. कल्पेनान्येन रहितः। स्वतन्त्र इत्यर्थः Sy. कल्पनं कल्पः । तद्रहितोऽकल्पः । अतिशयवद्देवतामाहात्म्यान्नानारूपप्रतिपत्तेः । नियतेनैकरूपेणैवंरूपो नामेन्द्र इति परिकल्पयितुमशक्य इत्यर्थः । अथवा पितृकल्पो मातृकल्प इत्यादिषु सादृश्यार्थत्वदर्शनात्कल्पशब्द इह सदृशपर्यायो द्रष्टव्यः । सदृशरहितोऽकल्पः । नेन्द्रस्य कश्चित् सदृशोऽस्तीत्यर्थः Sk. ६. ०द्वन्दि P. D. M.
ओजसा सर्वेषां प्राणिनां यदोजो बलमस्ति तेन सर्वेण प्रतिमानं प्रतिनिधित्वेन मीयमानः Sy. उपमाभूतश्च सर्वस्य
७. अतः कारणात् Sy.
Sk. ८. विविधमाह्वयन्ति Sy.
8. संभर्तुमि M. धनं लब्धुकामाः Sy. तेन प्रदीयमानान् सर्वानभिप्रेतानर्थान् Sk. १०. V. Mādhava ignores इन्द्र:
* भूयंसः । PP. + मही । अर्ध । PP. ११. तान् P.
१२. स्तोतृषु ... त्वया दीयमानं श्रवो यदशमस्ति तच्छतात् शतसङ्ख्याकाद्धनाद्... उद्रिक्तमधिकं भवति । अपिच भूयसः शतसङ्ख्याकादपि बहुतराद्धनात् अधिकं भवति Sy. १३. ० तो व्यति० P.
रिरिच इत्या
ख्यातं प्रत्युच्छब्दम ? (०ब्दोऽनुष०) नुषक्तव्यम् ? (०व्यः ) । उद्रिच्यते अतिरिच्यत इत्यर्थ : Sk.
१४. श्रवः कीर्तिरन्नं धनं वा । अथवा श्रवःशब्दोऽत्र सामर्थ्याद् बलवचनः । शवशब्दस्य वा बलनाम्नो रेफ उपजनः । बलमित्यर्थः Sk. १५. किं बहुना ।... • सहस्रसङ्ख्याकादपि उद्दिरिचे। त्वया दत्तं तदन्नमक्षयमित्यर्थः Sy.
१६. मात्रयेयत्तया रहितं परिगणि? (जयि ) - तुमशक्यैः सर्वैर्गुणैरधिकं त्वाम् Sy. अपरिमाणमत्यन्तमहान्तम् Sk.
१७. त्वत्सम्बन्धिनो गुणान् प्रकाशयति Sy. वृत्रहननायोत्तेजयतीत्यर्थः Sk. १८. अतः P.
१६. आवरकान् Sy. २१. शत्रूणां पुराम् Sy.
२०. हिंसि P.
For Private and Personal Use Only