________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.102.9. ]
[ १.७.१५.४. त्रिविष्टिधातु प्रतिमानमोजसस्ति॒िस्रो भूमीनृपते त्रीणि रोचना । अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्र जनुषो सनादसि ॥८॥
त्रिविष्टिधातु। त्रिभिः शुल्वनिर्मिता रज्जुदृढतमाऽच्छेद्या भवति तादृश इन्द्रः । ओजसश्च। प्रतिद्वन्द्वी भवति तादृशस्त्वम् । नृणां स्वामिन् ! तिस्रः। भूमीः। त्रीणि च। तेजांसि। अतिवहसि किं बहुना। सर्वम्। भुवनमतिवहसि। जन्मनैव। चिरात् प्रभृति। शत्रुजितः । भवसीति।
त्वां देवेषु प्रथमं हवामहे त्वं बभूथ पृतनासु सासहिः । सेमं नः कारुमुपमन्युमुद्भिमिन्द्रः कृणोतु प्रसवे रथ पुरः॥६॥ त्वां देवेषु। त्वाम्। देवानां मध्ये। प्रथमम्। हवामहे । त्वम्। अभवः। सङ्ग्रामेषु ।
१. ०ष्ट M.
७. स्मामिन् D. २. शुबै० P. गुणे० D. शुल्भ० M. ८. ०मी P.
धातुशब्दो रज्जुभागवचनः । ... यथा दिवि आदित्याख्यम्, अन्तरिक्षे वैधुत्रिविष्टिस्त्रिगुणिता रज्जुर्द्रढीयसी तरूपमग्निं पृथिव्यामाहवनीयादिरूपेण एवमिन्द्रोऽपि दृढतर इत्यर्थः ...
वर्तमानं पार्थिवमग्निम् । एवं त्रील्लोत्रिधा त्रिप्रकारेण विष्टया प्रवेशनेन कांस्त्रीणि तेजांसि च Sy. विधीयते क्रियत इति त्रिविष्टिधातु- भूमिशब्देनात्र साहचर्यात् त्रयो लोका स्त्रिगुणिता रज्जुः Sy.
उच्यन्ते। त्रीन् लोकानित्यर्थः Sk. धीयन्ते प्राणिनां देहेष्विति धातवः शरीर- आग्नेयं वैद्युतं सौयं च Sk. स्थितिहेतवोऽन्नरसाः। तदेव ? (ते देव०) १०. अतिशयेन वोढुमिच्छसि Sy. पितृमनुष्योपभोग्यास्त्रयोऽपि विष्टा सुष्ठु वहसि धारयसीत्यर्थः Sk. व्याप्ता येन तत्त्रिविष्टिधातु। यदाय- | ११. सर्व भूतजातम् ।...सर्वस्य जगतः पालनेन त्तास्त्रयोऽपि शरीरस्थितिहेतवोऽन्नरसा त्वमेव सर्वेषां निर्वाहको भवसीत्यर्थः Sy. इत्यर्थः। अथवा त्रयो धातवः शीतोष्ण- | १२. नैव P. D. M. वर्षाणि त्रयो वा लोकाः। तेषु १३. शत्रवजितः P. सन्धीयते व्याप्ता येन तत्त्रिविष्टिधातुः । शातयितृरहितः।... जन्मन एव प्रभृति ? (तु)।... किं पुनस्तत् सामर्थ्यलक्षणं न तव कश्चिद्विनाशने समर्थ इत्यर्थः Sk. बलम् Sk.
| १४. V. Madhava ignores इदम्। ३. ०ज्जू P.
* सः। इमम् । PP. ४. दृढमातमा० P.
१५. श्रेष्ठम् Sy. ५. सर्वेषांप्राणिनांबलस्य प्रतिनिधिरसि Sy. | १६. यागार्थम् Sy. ६. ०न्दि P. D. M.
१७. त्वाम् P. उपमानभूतं सर्वस्य Sk.
| १८. भवसि Sk.
For Private and Personal Use Only