________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ I. I02.11.
१.७.१५.६. ]
५१७ सोढा। सः । इन्द्रः । अस्माकम् । कर्तारम् । उपमन्तारम् । उद्भेदकमात्मीयम् । रथम् । युद्धारम्भे। अग्रतः। कृणोतु।
त्वं जिंगेय न धनो रुरोधिथार्भेष्वाजा मघवन्महत्सु च । त्वामुग्रमवसे सं शिशीमस्या न इन्द्र हव॑नेषु चोदय ॥१०॥
त्वं जिगेथ। त्वम् । जयसि। नच। धनानि । रुणत्सि । क्षुद्रेषु । मघवन् ! महत्सु। च पुरुषेषु । यः सङ्ग्रामोऽस्माकं भवति तस्मिन् । त्वाम् । उद्गुणम् । रक्षणाय स्तोत्रैः । तीक्ष्णीकुर्मः । अथ। अस्मान् । इन्द्र ! तस्मिन् सङ्ग्रामे स्वयमेव । चोदय। हवनेषु सत्स्विति ।
विश्वाहेन्द्रो अधिवक्ता नौ अस्त्वपरिह्वताः सनुयाम वाजम् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥२२
२१
१. शत्रूणामभिभवितासि Sy.
न्युम् उपगतेन प्राप्तेन मन्युना क्रोधेन अभिभविता शत्रूणाम् Sk.
युक्तम् Sy. २. न इत्येकवचनस्य स्थाने बहुवचनम्। ६. एवं गुणविशिष्टं पुत्रं करोतु Sy.
इमं मामिति सर्वत्र चात्र पुर इत्येते- | १०. V. Madhava ignores इमम् नाव्ययेनाप्रत्ययेन योगात् षष्ठ्यर्थे | ११. जिगेऽथ M. .. द्वितीया। अस्य मम कुत्सनाम्न | १२. शत्रून् Sy. ऋत्विजो वा Sk.
१३. शत्रुभ्योऽपहृतानि Sy. ३. स्तुतीनाम् Sy. स्तोतनामैतत् ।। १४. स्तोतृभ्यः प्रयच्छसीत्यर्थः Sy.
स्तोतुः Sk. ४. सर्वज्ञम् Sy. स्तोतृभ्यः... सर्वाणि ददासीत्यर्थः Sk. उपमन्युशब्दोऽत्र मन्यतेः कान्तिकर्मणो | १५. मघवत्सु M. द्रष्टव्यो न क्रोधनाम। उपगतकामस्य। १६. आजिषु सङ्ग्रामेषु Sy. सङ्ग्रामेषु Sk. प्रार्थनावत इत्यर्थः Sk.
१७. अधिकबलम् Sy. अप्रसह्यम् Sk. ५. शत्रूणामुनेत्तारम् Sy.
१८. तर्पणाय Sk. उद्भेत्तः। अपूर्वाणां स्तुतीनां जनयितु- | १६. संस्कुर्म इत्यर्थः Sk. रित्यर्थः Sk.
२०. सङ्ग्रामेषु प्रेरय। जयं प्रापयेत्यर्थः Sy. ६. उद्भिदं मार्गेवस्थितानां वृक्षादीना- जुह्वतामस्माकं देवतात्वं प्रतिपद्य___ मुद्भतारमतिशयेन भक्तारम् Sy. स्वेत्यर्थः Sk. ७. प्रसवे। प्रकृष्टः सवो यज्ञः प्रसवः। २१. युद्धार्थमाह्वानेषु Sy.
तत्र। प्रकृष्टेऽस्मिन् यज्ञ इत्यर्थः Sk. | २२. This Stanza is the same as ८. अन्येभ्यो रथेभ्यः पुरतो वर्तमानम्।.... I. 100. 19. V. M. does not यद्वा कारुमित्यादीनि रथविशेष- repeat the commentary on णानि। कारुं युद्धस्य कर्तारम्। उपम- this stanza in this place.
For Private and Personal Use Only