________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१८
[ १.७.१६.२.
I.103.2. ]
I.103. तत्त इन्द्रियं परमं परारधारयन्त कवयः पुरेदम् । चमेदमन्यदिव्य न्यदस्य समी पृच्यते समनेवं केतुः ॥१॥
तत्त इन्द्रियम् । तत्। तव। बलम् । उत्तमम्। अपराङ्मुखम् । अधारयन्त । प्राज्ञाः। पुरा। इदं यत् । इदमिदानीं दृश्यते तच्च बलम् । क्षमायां भवति । किञ्चित् । दिवि च । अन्यत् । इन्द्रस्य । तच्चेदमुभयम् । सङ्ग्रामे। ध्वजो ध्वजेनैव । सम्पृक्तं भवत्युभयं समं बुद्धौ प्रतिभातीति ।
स धारयत्पृथिवीं पुप्रथच्च वज्रेण हुत्वा निरपः ससर्ज । अहुन्नहिमभिनद्रौहिणं व्यहन्व्यंसं मघवा शचीभिः ॥२॥ स धारयत्। सः। धारयति । पृथिवीम् । विस्तीर्णां चक्रे। वज्रण। हत्वा। मेघादपः।
*
+
x
* पुरा । इदम् । PP.
हितम् Sk. + दिवि। अन्यत्। PP.
७. अग्न्याख्यं ज्योतिः Sy. x सम्। ईमिति। PP.
८. पृथिव्यामिदमेकं सेनालक्षणं बलं धनं वा १. प्रसिद्धम् Sy. तच्छब्दश्रुतेर्योग्यार्थस- Sk. ६. सूर्याख्यम् Sy. १०. ०भय M.
म्बन्धो यच्छब्दोऽध्याहर्तव्यः। यदस्माकं ११. समनशब्दः सङ्ग्रामवाची। यथा ...
स्तोत्रमभिप्रेतं तत्ते तव स्वभूतम् Sk. सङ्ग्रामे युद्धयमानयोरुभयोः केतुर्ध्वजो २. सेनालक्षणम् । ... अथवा इन्द्रियशब्दोऽत्र
ध्वजान्तरेण संयुज्यते तद्वत् Sy. वीर्यवचनः सामर्थ्याच्चान्तर्गौतमत्वर्थः । सम्यङ् मन्यते जानात्यर्थमिति समना वीर्यवत् सेनालक्षणं बलम् Sk.
अन्तःकरणाख्या बुद्धिरिहोच्यते। केतु3. The correct reading would रिति प्रज्ञानाम। बुद्धयेव ज्ञानम्। यथा be पराङ्मुखम्।
मनसा तत्रैवान्तर्लयेन सर्वात्मना वा पराचीनं पराङ्मुखम् । यद्वा। पराचः। ज्ञानं सम्पृच्यत एवं पृथिव्यां दिवि चेन्द्रपराञ्चनैः परागमनैर्युक्तम् Sy.
सेना परस्परेण स्तोतृभ्यो दीयमानं धनं अञ्चतिर्गत्यर्थः। परागमनैः प्राप्तिभिः।। स्तोतृभिः सह सम्पृच्यत इत्यर्थः Sk.
यत्र यत्र व्यवस्थितस्तत्र तत्रेत्यर्थः Sk. | १२. परस्परं संयुज्यते। रात्रावादित्यो४. स्तुत्यर्थ हविःप्रदानाथं च धारितवन्तः। ग्निना संयुक्तो भवति ।... अहनि
अथवा इन्द्रियं वस्विति धननामसु पाठाद् त्वग्निः सूर्येण सङ्गच्छते Sy. इन्द्रियशब्दोऽत्र धनवचनः। ... यद् ... केन सह ? यदि बलं ततः सामर्थ्यात् आत्मना धारितवन्तः। लब्धवन्त परस्परेण, अथ धनं ततः स्तोतृभिः Sk.
१३. असुरैः पीडितां भूमिम् । ... पीडाराहि५. क्रान्तदर्शिनः स्तोतारः Sy.
त्येन स्थितामकरोदित्यर्थः Sy. ६. इदं सूक्तेऽस्मिन् मनसि वा यत् सन्नि- १४. ०णं चक्रेण P. १५. अघः P.
इत्यर्थः Sk.
For Private and Personal Use Only