SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१८ [ १.७.१६.२. I.103.2. ] I.103. तत्त इन्द्रियं परमं परारधारयन्त कवयः पुरेदम् । चमेदमन्यदिव्य न्यदस्य समी पृच्यते समनेवं केतुः ॥१॥ तत्त इन्द्रियम् । तत्। तव। बलम् । उत्तमम्। अपराङ्मुखम् । अधारयन्त । प्राज्ञाः। पुरा। इदं यत् । इदमिदानीं दृश्यते तच्च बलम् । क्षमायां भवति । किञ्चित् । दिवि च । अन्यत् । इन्द्रस्य । तच्चेदमुभयम् । सङ्ग्रामे। ध्वजो ध्वजेनैव । सम्पृक्तं भवत्युभयं समं बुद्धौ प्रतिभातीति । स धारयत्पृथिवीं पुप्रथच्च वज्रेण हुत्वा निरपः ससर्ज । अहुन्नहिमभिनद्रौहिणं व्यहन्व्यंसं मघवा शचीभिः ॥२॥ स धारयत्। सः। धारयति । पृथिवीम् । विस्तीर्णां चक्रे। वज्रण। हत्वा। मेघादपः। * + x * पुरा । इदम् । PP. हितम् Sk. + दिवि। अन्यत्। PP. ७. अग्न्याख्यं ज्योतिः Sy. x सम्। ईमिति। PP. ८. पृथिव्यामिदमेकं सेनालक्षणं बलं धनं वा १. प्रसिद्धम् Sy. तच्छब्दश्रुतेर्योग्यार्थस- Sk. ६. सूर्याख्यम् Sy. १०. ०भय M. म्बन्धो यच्छब्दोऽध्याहर्तव्यः। यदस्माकं ११. समनशब्दः सङ्ग्रामवाची। यथा ... स्तोत्रमभिप्रेतं तत्ते तव स्वभूतम् Sk. सङ्ग्रामे युद्धयमानयोरुभयोः केतुर्ध्वजो २. सेनालक्षणम् । ... अथवा इन्द्रियशब्दोऽत्र ध्वजान्तरेण संयुज्यते तद्वत् Sy. वीर्यवचनः सामर्थ्याच्चान्तर्गौतमत्वर्थः । सम्यङ् मन्यते जानात्यर्थमिति समना वीर्यवत् सेनालक्षणं बलम् Sk. अन्तःकरणाख्या बुद्धिरिहोच्यते। केतु3. The correct reading would रिति प्रज्ञानाम। बुद्धयेव ज्ञानम्। यथा be पराङ्मुखम्। मनसा तत्रैवान्तर्लयेन सर्वात्मना वा पराचीनं पराङ्मुखम् । यद्वा। पराचः। ज्ञानं सम्पृच्यत एवं पृथिव्यां दिवि चेन्द्रपराञ्चनैः परागमनैर्युक्तम् Sy. सेना परस्परेण स्तोतृभ्यो दीयमानं धनं अञ्चतिर्गत्यर्थः। परागमनैः प्राप्तिभिः।। स्तोतृभिः सह सम्पृच्यत इत्यर्थः Sk. यत्र यत्र व्यवस्थितस्तत्र तत्रेत्यर्थः Sk. | १२. परस्परं संयुज्यते। रात्रावादित्यो४. स्तुत्यर्थ हविःप्रदानाथं च धारितवन्तः। ग्निना संयुक्तो भवति ।... अहनि अथवा इन्द्रियं वस्विति धननामसु पाठाद् त्वग्निः सूर्येण सङ्गच्छते Sy. इन्द्रियशब्दोऽत्र धनवचनः। ... यद् ... केन सह ? यदि बलं ततः सामर्थ्यात् आत्मना धारितवन्तः। लब्धवन्त परस्परेण, अथ धनं ततः स्तोतृभिः Sk. १३. असुरैः पीडितां भूमिम् । ... पीडाराहि५. क्रान्तदर्शिनः स्तोतारः Sy. त्येन स्थितामकरोदित्यर्थः Sy. ६. इदं सूक्तेऽस्मिन् मनसि वा यत् सन्नि- १४. ०णं चक्रेण P. १५. अघः P. इत्यर्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy