________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.७.१६.४. ]
५१६
[ I.103.4. निःससर्ज। अहन् । अहिम्। अभिनत् । च। रौहिणमसुरम् । व्यहन् । व्यंसासुरम् । मघवा।
प्रज्ञाभिः।
स जातूभर्मा श्रद्दधान ओजः पुरौ विभिन्दनचरद्वि दासीः । विद्वान्वज्रिन्दस्य॑वे हेतिमुस्यायं सही वर्धया घुम्नमिन्द्र ॥३॥
स जातूभर्मा । सः । सञ्जातभरणः । श्रद्दधानः । बलम् । पुराणि । विभिन्दन् । विचरति । आसुराणि । जानस्त्वम् । इन्द्र ! कुत्सस्य । शत्रवे। वज्र सृज। आनृशंस्यम्। बलम्। यशश्च ।
वर्धय
तदूचुषे मार्नुपमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत् । उपप्रयन्दस्युहत्याय वज्री यद्ध सूनुः श्रवसे नाम दुधे ॥४॥ तदूषे। तत् । वदते । नाम। दिवसाः। एते शोभना भवन्ति । कीर्तनीयम् । मघवा ।
१. निष्कृष्य विसृजति क्षिपति Sk.
चतुर्थी। अनार्यस्यार्थाय । अनार्य हन्तु२. वज्रेण वर्षणार्थमताडयत् Sy.
मित्यर्थः Sk. १५. आर्या विद्वांसः ३. अहं नहिम् M. अन्तरिक्षे वर्तमान स्तोतारः। तदीयं बलम् Sy. आर्यम् । ___मेघम् Sy. अहिनामानमसुरम् Sk. षष्ठ्यर्थे द्वितीयैषा। आर्यस्य च Sk. ४. विगतभुजं वृत्रासुरम् Sy.
१६. यशो वान्नं वा धननाम वा द्युम्नशब्दः। ५. आत्मीयर्यद्धकर्मभिः Sy.
यशोऽन्नधनानां चान्यतमं हे इन्द्र Sk. ____वधाद्यैर्वा कर्मभिः Sk. ६. जानू० P. १७. V. Madhava ignores वजिन् ७. जातू इत्यशनिमाचक्षते। भर्म आयु- or इन्द्र
धम् । अशनिरूपमायुधं यस्य स तथोक्तः। | १८. इन्द्रस्य बलम् Sy. यद्वा जातानां प्रजानां भर्ता Sy.
तदिति कर्मण ऊचुषे इति सम्प्रदानस्य ८. आदरातिशयेन कामयमानः Sy.
च साकाङ्क्षत्वाद्योग्यक्रियापदाध्याहारः। ६. बलेन निष्पाद्यं कार्यम् Sy.
तदाचष्ट इव Sk. १६. स्तुवते Sy. स इन्द्रो जातूभर्मा वृष्टिद्वारेण सर्वजन्तूनां स्तुतीरुक्तवते। स्तोत्र इत्यर्थः Sk. ? (भर्ता) श्रद्दधानः। ओजः। अवितथ- २०. शत्रूणां नामकम् Sy. See footnotes मिति सम्भावना श्रद्धा। आत्मनो बल- ___nos. ११ and ३ on pages 340 मवितथं सम्भावयन्। न कञ्चिदप्य- and 388 respectively. सुरं प्रति मम बलं न (?) प्रतिहन्यत
२१. मानुषा मनुष्याणां सम्बन्धीनि...इमानि इत्येवं सम्भावयन्नित्यर्थः Sk.
दृश्यमानानि युगानि, अहोरात्रसङ्घनि१०. बह्वग्लनं पश्य तकन् P. असुराणां ष्पाद्यानि कृतत्रेतादीनि सूर्यात्मना
स्वभूताः पुरः Sk. ११. ०न्ति P. निष्पादयतीति शेषः Sy. १२. दस्युसम्बन्धीनि Sy. दस्यतिः क्षयार्थः । मानुषमा युगानि। युगशब्दः काल
क्षपणार्हाः। अत्यन्तं वृद्धा इत्यर्थः Sk. वचनः। सर्वत्र चात्र सप्तम्यर्थे प्रथमा। १३. किम् ? सामर्थ्याद् दस्योर्दस्युतामार्याणां मनुष्याणां सम्बन्धिषु स्तोत्रेषु पौर्णवा भक्तताम् Sk.
मास्यामावास्यादिषु यागकालेषु Sk. १४. दस्युशब्दोऽत्रानार्यवचनः। तादर्थ्य एषा | २२. ०य P.
For Private and Personal Use Only