SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२० I.103.5. ] [ १.७.१६.५. नामेन्द्राख्यम् । बिभ्रत् । उपगच्छन् । दस्युहननाय । वज्री। यत् । नाम । अन्नस्य कीर्वा। प्रेरकः । धारयति तदूचुष इति । तदस्येदं पश्यता भूरि पुष्टं श्रदिन्द्रस्य धत्तन वीर्याय । स गा अविन्दुत्सो अविन्दान्त्स ओषधीः सो अपः स वनानि ॥५॥ तदस्येदम् । तत् । इन्द्रस्य । इन्द्रियम् बहु । अग्लानम् । पश्यते। अच्चास्मै । वीर्याय । धत्तन। सत्यमसौ बलवानिति श्रद्दधानस्य कार्याणि दर्शयति । स गा इति । वनानि धनानीति। १७ १. नेम इन्द्रा० P. नाँ ऐन्द्रा० D. .. तच्छब्दश्रुतेर्यच्छब्दोऽध्याहर्तव्यः । यत् नामैव वा प्रकृतत्वात् कृत्स्नं वा जगत्। सेनालक्षणं बलं सर्वासुरान् हन्ति Sk. ... अनन्यकर्तृकं हि दस्युहननम् । १०. स्वभूतं बलम् Sk. तत्कुर्वन्नयमहमिन्द्र इत्येवमात्मीयं नाम ११. प्रवृद्धम् Sy. सुसम्पन्नम्। अथवेदं कथयतीवेत्यर्थः Sk. भूरीत्येतत्सम्बद्ध एव यच्छब्दोऽध्या२. गृहसमीपानिर्गच्छन् Sy. हर्तव्यः। अस्येति तु षष्ठीनिर्देशात् ३. दस्यूनां वृत्रादीनां हननाय Sy. प्रसादेनेति वाक्यशेषः। यदिदं भूरि ४. शत्रूणां नामकम् Sy. See footnotes भूतजातं तदस्येन्द्रस्य पुष्टं पश्यतेति Sk. nos. ११ and ३ on pages 340| १२. ०त क P. D. M. and 388 respectively. हे ऋत्विग्यजमानलक्षणा जनाः . . . ५. श्रवसे जयलक्षणाय यशसे Sy. कीर्त्यर्थम् । भूरि विस्तीर्णम् . . . आलोकयत Sy. Sk. ६. शत्रूणां प्रेरयितेन्द्रः Sy. पश्यत हे ऋषयो ब्राह्मणा वा Sk. सूनुः पुत्रः स्वस्याः मातुरदित्याः Sk. १३. बहुमानं कुरुत Sy. १४. इन्द्रस्य श्रद्धत्तन ७. कतमत् पुनस्तत् ? इन्द्र इति । तद्धि अस्य वीर्याय। द्वितीयार्थ एषा चतुर्थी। सर्वस्तोतृभिः कीर्त्यर्थमुपात्तम्। अथवा श्रद्धत्त एवेन्द्रस्य वीर्यम्। वीर्यवानिन्द्र यद्ध सूनुरिति यच्छब्दो यदाशब्दस्यार्थे । इत्येतदवितथं प्रतिपद्यध्वमित्यर्थः Sk. श्रव इत्यप्यन्ननाम। नामशब्दोऽप्युद- १५. स्यत्य० P. १६. ०व (वा) नि० M. कनाम। दध इत्यपि धारयतिर्दानार्थः।। १७. ननस्य M. न्यस्य P. १८. प्रद० M. अनन्यकर्तृकं दस्युहननं कुर्वन्नात्मीयं | १६. स इन्द्रः पणिभिरपहृता गा येन वीर्येण... नामाचष्ट इव। यदा च सस्यलक्षणाया- अलभत। तथा तैरपहृतान् अश्वान्... नाय वृष्टिलक्षणमुदकं ददाति तदाचष्ट अविन्दत् । अपिच . . . ओषध्युपलक्षितां इवेत्यर्थः । अथवा यद्ध सूनुरिति यच्छब्द सर्वां भूमि येन वीर्येणालभत। तथा इन्द्रस्य प्रतिनिर्देशकः। व्यत्ययेन तु वृत्रेण निरुद्धा अपो वृष्ट्युदकानि Sy. नपुंसकता। य इन्द्रः श्रवसे नाम दधे स असुरादीनां स्वभूता गा अविन्दत्, आचष्ट इति Sk. लब्धवान् Sk. ८. V. Madhava ignores मानुषा २०. वननीयानि सम्भजनीयानि धनानि Sy. and ह | २१. V. Madhava ignores अस्य For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy