________________
Shri Mahavir Jain Aradhana Kendra
१.७.१७.२. ]
སྙ་
www.kobatirth.org
५२१
भूरि॑कर्मणे वृष॒भाय॒ वृष्णे॑ स॒त्यशु॑ष्माय सुनवाम॒ सोम॑म् ।
य आ॒त्या॑ परिप॒न्थीव॒ शूरोऽय॑ज्वनो विभजन्नेति वेदः || ६ ||
3
8
५
भूरिकर्मणे। वृत्रवधादिबहुकर्मणे। वृषभाय । सेके । सत्यबलाय । सुनवाम । सोमम् । यः । विदार्य। मार्गनिरोधक इवापहर्ता । शूरः । अयजमानस्य । धनम् । विलोपयन् । गच्छति ।
तदि॑न्द्र॒ प्रेव॑ वी॒र्य॑ चकर्ध॒ यत्स॒सन्तं॒ वज्रेणावो॑ध॒योऽहि॑म् । अनु॑ त्वा॒ पत्नी॑र्हषि॒तं वय॑श्च॒ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ॥७॥
१३
१६
५१
२२
अन्वमदन्। देवपत्न्यः। छन्दांसि च तदा । हृष्टम् । मरुतश्च ।
१३
१३
तदिन्द्र। तत् । इन्द्र ! त्वम्। प्रकर्षेणात्मीयम्। वीर्यम्। प्रकाशितवानिव । यत् त्वम् ।
१४
१५
१६
१७
स्वपन्तम् । अहिमहत्वा प्रबुद्धः सन् कामं युध्यत्विति । हस्तस्थेनायुधेन । बोधितवानसि। त्वाम्।
Acharya Shri Kailassagarsuri Gyanmandir
१. बहुविधेन शत्रुवधादिरूपेण कर्मणा युक्ताय Sy.
२. वृषभवत् सर्वेषु देवेषु श्रेष्ठाय Sy. वृषभसदृशाय । केन सादृश्येन ? भीमत्वेन Sk.
३. सेचनसमर्थाय Sy. ४. अवितथबलायेन्द्राय Sy.
[ 1.103.7.
सर्वासुरान् प्रत्यविसंवादिबलाय । सर्वत्र च तादर्थ्ये चतुर्थी । भीमत्वादिगुणस्ये - न्द्रस्यार्थाय Sk.
५. होमार्थं रसरूपं करवाम Sy. ६. कः P.
७. धनविषयमादरं कृत्वा Sy. महान्तमादरं कृत्वा Sk. ८. यथा मार्गनिरोधकश्चौरो गच्छतां पुण्यपुरुषाणां धनं बलात्कारेणापहृत्य गच्छति तद्वत् Sy.
यथा शूरः कश्चिच्चौरः कुतश्चिद्धनमपहृत्य स्वेभ्यः सैनिकेभ्यो विभजेद् एवम् Sk.
११. यज्ञान् प्रति गच्छतीन्द्रः Sk. १२. कृतवानसि Sk.
१३. य P. D.
शौर्यमदेनावमत्य
१४. मदोन्मत्तम् Sy. देवान् निश्चिन्तं सन्तम् Sk. १५. The root युध् is At. The proper reading should therefore be युध्यताम्
१६. M adds इति after आयुधेन १७. वधार्थमुत्थापितवानसि Sk. १८. अनुगतवन्तो वा त्वाम् । अथवा मद
तिरचेतिकर्मा । अनु इत्येष समित्येतस्य स्थाने । संस्तुतवन्तस्त्वाम् । ... अथवा अनुशब्दोऽत्र तृतीयार्थे ... कर्मप्रवचनीयः । सहार्थश्चात्र तृतीयार्थः । मदतिरपि तृप्त्यर्थः । त्वया सोमपानात् प्राप्तहर्षेण सहातृप्यन्नित्यर्थः Sk. १९. पत्नीः स्वभार्या देवपत्न्यो वा Sk. २०. वयश्च गमनशीला मरुतोऽपि तथा विश्वे देवासोऽन्ये च सर्वे देवा: Sy.
For Private and Personal Use Only
६. यजमानेभ्यस्तद्धनं दातुं गच्छति Sy. २१. शत्रुहननेन प्राप्तहर्षम् Sk. १०. यष्टुभ्यो विभजन् Sk.
२२. V. M. ignores विश्वे