________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.104.I.]
५२२
[ १.७.१८.१. शुष्णं पिघ्रं कुर्यवं वृत्रमिन्द्र यदावधीर्वि पुरः शम्बरस्य । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः॥८॥
शुष्णं पिप्रम् । यदा त्वम् । शुष्णादीनसुरान् । अवधीः । यदा वा शम्बरस्य । पुरः । तदान्वमदनितीन्द्रस्य वीर्याणि दर्शयति सूक्ते।
I.104.
योनिष्ट इन्द्र निषदै अकारि तमा नि पीद स्वानो नावा । विमुच्या वयोऽवसायाश्वान्दोषा वस्तोवहीयसः प्रपत्वे ॥१॥
योनिष्ट इन्द्र। आसनम् । तव । इन्द्र ! निषदनाय । कृतम् । तं योनिं गृहे। आगत्य । उपविश। शब्दं कुर्वन् । इव । अश्वो ब्रजम् । अश्वबन्धनानि । विमुच्य । अवसाय च । अश्वान् । रात्रौ। अनि च। अतिशयेन वोढन् तब। अभिप्राप्तौ।
१३
उपविश।
। अश्वबन्धनानि
१४ । अवसाय च। अश्वान।
१. कृष्णं विप्रदं M.
स्वनति स्वान्यते वाऽसाविति स्वानः। २. नगराणि।... असुराणां मुख्येषु हतेष्व- ... यथा हेषनश्ववारेण वा शब्दाय
न्यान्यप्यसुरपुराणि विदीर्णान्यासन्नि- मानोऽश्वः शीघ्रमागच्छेत्तद्वच्छीघ्रमागत्यर्थः Sy.
त्येत्यर्थः Sk. १०. प्रजम् M. ३. तदा अन्वमदन्नित्येवमस्याधर्चस्य ११. अश्वान् सारथिं च प्रति वाती ?
यदाशब्दश्रुतेः साकाङ्क्षत्वात् पूर्वस्या (वियन्ती०)ति वयोऽश्वप्रग्रहा इहाभि
ऋच उत्तरेणार्धनकवाक्यता Sk. प्रेताः। .. अश्वप्रग्रहांश्च विमुच्य । कुतः? ४. V. Madhava ignores इन्द्र।। सामर्थ्यादश्वेभ्यः Sk. तत्। नः etc.
१२. विमुज्य M. रथाद् विश्लिष्य Sy. Ms. D. puts the figure मुञ्चतिर्गत्यर्थः Sk. १३. विमुच्य Sy. ॥१०३॥ here to indicate the अवपूर्वोऽयं स्यतिविमोचने। अश्वांश्च end of one hundred and विमुच्य। कुतः। सामर्थ्याद योक्त?. third hymn. No such num- (कत्रे) भ्यः । रथाद्वा Sk. स्यतिरुपसृष्टो ber is given in P. and M. विमोचने । तस्मादवगृह्णन्ति N. I. 17. * योनिः। ते। PP. * न। अर्वा' । PP. १४. रथे योजितान् Sy. ५. वेद्याख्यं स्थानम् Sy. उपवेशनस्थानं | १५. अश्वात्रावहि M.
वेद्याख्यम् Sk. ६. Omitted by M. | १६. ०येननोदून् M. ७. ०दाय M. उपवेशनार्थमित्यर्थः Sk. १७. यागकाले प्राप्ते Sy. वेद्या आसन्ने देशे। ८. ०शं P.
अथवा प्रपित्वे इति कालस्य प्रति६. यथाश्वः... हेषाशब्दं कुर्वन् स्वकीयं निर्देशः। निषीदेत्येतेन चास्य सम्बन्धः ।
स्थानं शीघ्रमागच्छति तद्वत् Sy. । आसन्ने यागकाले निषीदेति Sk.
For Private and Personal Use Only