________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२३
१.७.१८.३. ]
[ I.104.3. ओ त्ये नर इन्द्रमूतये गुर्ने चित्तान्त्सद्यो अध्यनो जगम्यात् । देवासो मन्यु दासस्य चम्नन्ते न आ वक्षन्त्सुविताय वर्णम् ॥२॥
ओ त्ये नरः । अमी। मनुष्याः । इन्द्रम् । रक्षणाय । अभिगताः । शीघ्रम् । एव । तानिन्द्रः । युद्धमार्गान् । पारयतु । देवासः । मननम् । असुरस्य । शोषयन्तु । ते। अस्माकम्। आवहन्तु । अभ्युदयाय। वारकमिन्द्रम् ।
अव त्मना भरते केतवेदा अव त्मना भरते फेनमुदन् । क्षीरेणं स्नातः कुर्यवस्य॒ योपै हते ते स्यातां प्रवणे शिफायाः ॥३॥ अव त्मना। स्वयमेव। कुयवः। प्रज्ञाधनः। उदकमपहरति । फेनं च। उदकस्थं तत्र ।
* ओ इति । PP.
Sy. सुगमनाय Sk. + गुः। नु। चित्। तान्। PP. | १४. अनिष्ट निवारकम् Sy. वरणीयम् ।... १. त्य इति तच्छब्दश्रुतेर्योग्यार्थसम्बन्धो यच्छ
अथवा वर्णशब्दः पीतवचनोऽन्तीतब्दोऽध्याहर्तव्यः। ये स्तोतयोग्याः Sk.
मत्वर्थश्च । पीतेन वर्णेन तद्वन्तमिन्द्र२. यज्ञस्य नेतारो यजमानाः Sy. अस्मत्पुत्र
मित्यर्थः। तथा खैतिहासिकाः पीतवर्ण___ पौत्रलक्षणा ऋत्विग्लक्षणा वा मनुष्याः
मिन्द्रं चित्रकर्मसु लेखयन्ति। अथवा Sk. ३. तर्पणाय पालनाय वा Sk.
देवा अत्र मरुतोऽभिप्रेता न स्तोतारः। ये ४. आ उ इत्येतन्निपातद्वयसमुदाय आका
देवा मरुतो मन्यं दासस्य श्चम्नन् (?) रार्थः। आगुः आगच्छन्ति Sy. आगुः।
तेऽपीन्द्रप्रसादेनैवेन्द्रेण सह नोऽस्मान् प्रति आ इत्येष समित्येतस्य स्थाने मर्यादायां
आवक्षन् आवहन्तु प्रापयन्तु सुविताय वा। गायतिरप्यर्चतिकर्मा। संस्तुवन्ति
वर्ण वरणीयं श्वेतेन वा वर्णेन वर्णवन्तमर्यादया वा स्तुवन्तीत्यर्थः Sk.
मात्मानम्। मरुत इन्द्रेण सहागच्छ५. नू चित् क्षिप्रम् Sy. नु इति पुराण
न्तीत्यर्थः Sk. वचनः। चिदिति पदपूरणः। पुराणा
| १५. V. Madhava ignores उ। सद्यः नेवात्मनः स्तोतँस्तान् प्रति। सद्यो । x योषे इति। हते इति। ते इति। PP.
यस्यां वेलायामाह्रियते तस्यामेव Sk. | १६. अवर्त्मना D. १७. कुयवनामासुरः Sy. ६. अनुष्ठानमार्गान् Sy. अध्वनः। तृतीयार्थे आत्मनैवेन्द्रः Sk. १८. ०पन P. ____षष्ठी। स्वेनागमनमार्गेण Sk.
केतं ज्ञातं, वेदः परेषां धनं येन स तादृशः ७. परायतु M. गमयतु, प्रापयतु Sy. Sy. स्तोतृप्रज्ञानां वेदिता। भक्तिज्ञ ८. देवशब्दोऽत्र दीव्यतेः स्तुत्यर्थस्य स्तोत- इत्यर्थः। अथवा वेद इति धननाम।
वचनः। पुरस्ताच्च तच्छब्दश्रुतेर्य- प्रज्ञाधनः Sk. १६. मेघस्थम् Sk.
च्छब्दोऽध्याहर्तव्यः। ये स्तोतारः Sk. | २०. अवह. D. ज्ञातं परेषां धनमपहरति ६. क्रोधम् Sy.; Sk.
Sv. अवेत्यपसर्गोऽधोभावे। भरत इति १०. उपक्षपयितव्यस्य शत्रोः Sk.
बिभर्तेर्वा धारणार्थस्य हरतेर्वा प्रापणा११. भक्षयन्तु, हिंसन्त्वित्यर्थः Sy.
र्थस्य रूपम्। अधो धारयति प्रापयति चमेरदनार्थस्येदं रूपम्। इन्द्रप्रसादेन | वा। पृथिव्यां पातयतीत्यर्थः Sk. भक्षयन्ति । इन्द्रप्रसादेन क्रुद्धमपि स्वशत्रु- | २१. हेनं P. फेनयुक्तमुदकं ... स्वयमेव ... मयत्नेनैव त्रासयन्तीत्यर्थः Sk.
अपहरति Sy. १२. अस्माकं स्वभताः पत्रपौत्रादय ऋत्विजो | सफेनं कृत्स्नमदकमित्यर्थः Sk.
वा Sk. १३. सुष्ठु प्राप्तव्याय यज्ञाय | २२. उदन् उदकेऽन्तर्वर्तमानः सन् Sy.
For Private and Personal Use Only