________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२४
I.104.4. ]
[ १.७.१८.४. तस्य भायें। उदकेन । स्नानं कुरुतस्ते त्वत्प्रसादादिन्द्र ! हते। स्याताम्। शिफाख्याया नद्याः। प्रवणे। निम्ने सा यत्र प्रविशति समुद्रं प्रविशति तत्रेति ।।
युयोप नाभिरुपरस्यायोः प्र पूर्वाभिस्तिरते राष्टि शूरः। अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ॥४॥
युयोप। पिहितमासीत्। निर्गमनस्थानम् । मेघस्य। गमनशीलस्य कुयवासुरेण। पूर्वाभिरद्भिः । वृद्धो भवति शिफानदीस्थाभिः कुयवः। राजते च ताभिः। शूरः । तं च, अञ्जसी। कुलिशी। वीरपत्नीति तिस्रः। उदकम् । प्रेरयन्त्यस्तद्भार्यास्तैः। उदकैः ।।
१. कुयवनाम्नोऽसुरस्य Sk.
अत्रैकवाक्यताप्रसिद्धयर्थं यत्तच्छब्दाव२. क्षरणशीलेन तेनापहृतेनोदकेन Sy. ध्याहर्तव्यो। यदा पूर्वाभिः पूर्ववृत्ताभिः । ३. लङथै लिङ्। ते अपि हते आस्ताम्। काभिः? स्त्रीलिङ्गनिर्देशाद् हतिभिः । ___दारा अपि कुयवस्य हता इत्यर्थः Sk. चिरन्तनरेव पाणिकीलाप्रहारैरित्यर्थःSk. ४. शिफख्या० P. शिवाख्या० M. १३. सोऽसुरःप्रवर्धते Sy. तिरतिरत्र वधार्थः। ५. प्रपन्ने M. प्रवेष्टुमशक्येऽगाधप्रदेशे। भूते लट् । प्रकर्षणातिरत्। हतवा
... हे इन्द्र ! त्वं परेषां धनमपहृत्य | नित्यर्थः। कः? प्रकरणादिन्द्रः Sk. अन्यैर्दुरवगाह उदकस्य मध्ये वर्तमानं | १४. आत्मीयेन शौर्येण लोके प्रख्यातो भवतीकुयवं सकुटुम्बमवधीरित्यर्थः Sy. त्यर्थः Sy. अत्राप्येकवाक्यताप्रसिद्धपर्थ निम्ने प्रदेशे। हद इत्यर्थः Sk. यत्तच्छन्दावध्याहर्तव्यो। यो राष्टि ६. V. M. ignores अव । भरते
राजत ईष्टे सर्वस्य शूरश्च सः। यदा ७. ०योव P. व्योष M..
चिरन्तनैरेव पाणिकीलाप्रहारर्वत्रमन्यं ८. विहि० M. गूढमासीत्। यथान्य वा कञ्चिदसुरं प्रकर्षेण हतवांस्तदास्य
दृश्यते सोऽसुरस्तथाकरोदित्यर्थः . .. हन्यमानस्य मूढा नाभिरित्येवं सर्वेषायुयोप। युप विमोहने Sy.
मेकवाक्यता Sk. युयोपेति युपिर्मोहनार्थः। पाणिभिः । १५. तञ्जसी M. आञ्जस्योपेता Sy.
कोलाभिश्च हन्यमानस्य मूढा नाभिः Sk. | १६. कुलं शातयन्ती Sy. ६. सन्नद्धमावसनस्थानम् Sy.
१७. Omitted by M. वीरस्य पाल१०. उदकमध्ये सुप्तस्यावस्थितस्य Sy. यित्री। एतत्संज्ञिकास्तिस्रो नद्यः Sy.
उपरशब्दोऽत्र उपरिवर्तिवचनो न मेघ- | १८. पयसा तत्सम्बन्धिना सारभूतेनोदकेन Sy. नाम। शूराणामुपरिवर्तिनः। अत्यन्त- १६. प्रीणयन्त्यः . . . हिन्वानाः। हिविः शूरस्येत्यर्थः। कस्य ? सामर्थ्यात्रस्य प्रीणनार्थः Sy बहुवचनस्थान एकवाऽन्यस्य कस्यचिदुपरस्य Sk.
वचनम् । हिनोतिरपि गत्यर्थः सामर्थ्या११. परेषामुपद्रवार्थमितस्ततो गच्छतः Sy. च्चान्तीतण्यर्थः। उदकानि गमयन्तीः युद्धार्थमागतस्य Sk..
?(न्त्यः)। वहन्त्य इत्यर्थः Sk. १२. पूरयित्रीभिरात्मनापहृताभिरद्भिः Sy. / २०. V. Madhava ignores भरन्ते
For Private and Personal Use Only