SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२४ I.104.4. ] [ १.७.१८.४. तस्य भायें। उदकेन । स्नानं कुरुतस्ते त्वत्प्रसादादिन्द्र ! हते। स्याताम्। शिफाख्याया नद्याः। प्रवणे। निम्ने सा यत्र प्रविशति समुद्रं प्रविशति तत्रेति ।। युयोप नाभिरुपरस्यायोः प्र पूर्वाभिस्तिरते राष्टि शूरः। अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ॥४॥ युयोप। पिहितमासीत्। निर्गमनस्थानम् । मेघस्य। गमनशीलस्य कुयवासुरेण। पूर्वाभिरद्भिः । वृद्धो भवति शिफानदीस्थाभिः कुयवः। राजते च ताभिः। शूरः । तं च, अञ्जसी। कुलिशी। वीरपत्नीति तिस्रः। उदकम् । प्रेरयन्त्यस्तद्भार्यास्तैः। उदकैः ।। १. कुयवनाम्नोऽसुरस्य Sk. अत्रैकवाक्यताप्रसिद्धयर्थं यत्तच्छब्दाव२. क्षरणशीलेन तेनापहृतेनोदकेन Sy. ध्याहर्तव्यो। यदा पूर्वाभिः पूर्ववृत्ताभिः । ३. लङथै लिङ्। ते अपि हते आस्ताम्। काभिः? स्त्रीलिङ्गनिर्देशाद् हतिभिः । ___दारा अपि कुयवस्य हता इत्यर्थः Sk. चिरन्तनरेव पाणिकीलाप्रहारैरित्यर्थःSk. ४. शिफख्या० P. शिवाख्या० M. १३. सोऽसुरःप्रवर्धते Sy. तिरतिरत्र वधार्थः। ५. प्रपन्ने M. प्रवेष्टुमशक्येऽगाधप्रदेशे। भूते लट् । प्रकर्षणातिरत्। हतवा ... हे इन्द्र ! त्वं परेषां धनमपहृत्य | नित्यर्थः। कः? प्रकरणादिन्द्रः Sk. अन्यैर्दुरवगाह उदकस्य मध्ये वर्तमानं | १४. आत्मीयेन शौर्येण लोके प्रख्यातो भवतीकुयवं सकुटुम्बमवधीरित्यर्थः Sy. त्यर्थः Sy. अत्राप्येकवाक्यताप्रसिद्धपर्थ निम्ने प्रदेशे। हद इत्यर्थः Sk. यत्तच्छन्दावध्याहर्तव्यो। यो राष्टि ६. V. M. ignores अव । भरते राजत ईष्टे सर्वस्य शूरश्च सः। यदा ७. ०योव P. व्योष M.. चिरन्तनैरेव पाणिकीलाप्रहारर्वत्रमन्यं ८. विहि० M. गूढमासीत्। यथान्य वा कञ्चिदसुरं प्रकर्षेण हतवांस्तदास्य दृश्यते सोऽसुरस्तथाकरोदित्यर्थः . .. हन्यमानस्य मूढा नाभिरित्येवं सर्वेषायुयोप। युप विमोहने Sy. मेकवाक्यता Sk. युयोपेति युपिर्मोहनार्थः। पाणिभिः । १५. तञ्जसी M. आञ्जस्योपेता Sy. कोलाभिश्च हन्यमानस्य मूढा नाभिः Sk. | १६. कुलं शातयन्ती Sy. ६. सन्नद्धमावसनस्थानम् Sy. १७. Omitted by M. वीरस्य पाल१०. उदकमध्ये सुप्तस्यावस्थितस्य Sy. यित्री। एतत्संज्ञिकास्तिस्रो नद्यः Sy. उपरशब्दोऽत्र उपरिवर्तिवचनो न मेघ- | १८. पयसा तत्सम्बन्धिना सारभूतेनोदकेन Sy. नाम। शूराणामुपरिवर्तिनः। अत्यन्त- १६. प्रीणयन्त्यः . . . हिन्वानाः। हिविः शूरस्येत्यर्थः। कस्य ? सामर्थ्यात्रस्य प्रीणनार्थः Sy बहुवचनस्थान एकवाऽन्यस्य कस्यचिदुपरस्य Sk. वचनम् । हिनोतिरपि गत्यर्थः सामर्थ्या११. परेषामुपद्रवार्थमितस्ततो गच्छतः Sy. च्चान्तीतण्यर्थः। उदकानि गमयन्तीः युद्धार्थमागतस्य Sk.. ?(न्त्यः)। वहन्त्य इत्यर्थः Sk. १२. पूरयित्रीभिरात्मनापहृताभिरद्भिः Sy. / २०. V. Madhava ignores भरन्ते For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy