________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२५
१.७.१८.५. ]
[ I.104.5. प्रति॒ि यत्स्या नीथादर्शि दस्योरोको नाच्छा सदनं जानती गात् । अर्ध स्मा नो मघवञ्चकृतादिन्मा नौ मघेव निष्पपी परो दाः ॥५॥
प्रति यत् स्या। प्रत्यदोश। यस्मात् । सोऽयम् । स्रुतिमार्गः । गृहम् । इव। अभि कश्चन प्रदर्शकः । तस्य । सदनम् । अवगच्छन्ती । गच्छति यथा कस्यचिद् गृहमार्गमन्य उपदिशन्नने गच्छत्येवं कुयवस्यावासं प्रज्ञापयन्ती तत्र गच्छति । एवं मार्गे ज्ञाते सति मघवंस्त्वम्। अस्माकम् । अत्यन्तात् परिचरणाद्धेतोः । अस्मान् । मा। परी दाः। यथा। विनिर्गतशिश्न: कामचरणार्थमुत्सृष्टशिश्नः। धनानि पराददाति स्त्रीभ्यः।
१. स्यः P. D. २. ०शं P. १५. अस्मान् रक्षव नोऽस्मान् ...मा परि
अस्माभिर्दृष्टाभूत् Sy. प्रतिशब्दोऽत्र __त्याक्षीः। अस्माभिमा॑तेन मार्गेण गत्वाधात्वर्थानुवादी। अस्माभिदृष्टा। आलो- ऽस्मदुपद्रवकारिणमसुरं जहीति तात्पचिता कृतेत्यर्थः Sk. ३. यदा Sy.. र्यार्थः Sy. नयनहेतुभूता स्या सा पदवी।... सा च ददातिरत्र सामर्थ्याद्विनाशार्थः परित्यापदवी ... उपक्षपयितुः कुयवस्यासुरस्य गार्थोवा। विनीनशः परित्याक्षीर्वा Sk. . . . गृहम् . . . आभिमुख्येन . . . गता | १६. मघेव निष्षपी। सपतेः स्पृशतिकर्मणोप्राप्ता Sy. स्तुतिरत्र नीथोच्यते। ... ऽर्चतिकर्मणो वा सपःप्रजननमिहोच्यते। स्तुति : Sk. ५. जानती स्वकीयं तेन हि स्त्री स्पृश्यते। स्तुत्यं च तत् वत्समभिजानती गौरोको न निवासस्थानं सुखकरत्वात् प्रजासन्तानकरत्वाच्च । स्वकीयं गोष्ठं यथा ऋजु प्राप्नोति। अथवा सपः प्रजननमुच्यते . . . निर्गतः तद्वन्मार्गोऽप्यसुरगृहं प्राप्तः Sy.
सपःकोशानिष्षपः।तद्वान्निष्षपी। वेश्यायथा कश्चिद् राजा स्वस्य शत्रोनिवा- सम्भोगसक्तहृदयः। स यथा वेश्याभ्यो सस्थानमाप्तुं महता यत्नेन शीघ्र ददन् ? (द्) धनानि विनाशयति परिगच्छेत् Sk. ६. कश्च P.
त्यजति वा मा नस्त्वं तथा परादा ७. एवं सदनं सर्वस्तुतीनां स्थानमाश्रयं
इति Sk. निष्षपी स्त्रीकामो भवति । भवन्तं जानती Sk. ८. स्था M. विनिर्गतसपः। सपः सपतेः स्पृशति६. चित् (गृहपरिचरणाद्धेतोः) गृह. P.
कर्मणः . . . स यथा धनानि विनाशयति १०. ०स्यावसं D.
मा नस्त्वं तथा परादाः N. 5. 16. ११. गाद् गता प्राप्ता Sk. १२. ०वस्त्वम् | १७. कामयच० P. यथा विनिर्गतसपो M. त्वम् is omitted by P.
विनिर्गतशेपो यथेष्टचारी दासीपति१३. नः। तृतीयार्थे षष्ठी। अस्माभिः Sk. मघेव यथा धनान्यस्थाने परित्यजति १४. पुनः पुनस्तेनासुरेण कृतादुपद्रवानो
तथास्मान् मा परित्याक्षीरित्यर्थः Sy. ऽस्मान रक्षेति शेषः Sy.
१८. सृष्टधनानि शिश्नो धनानि M. चकृताद् अत्यर्थं कृतात्। कस्मात् ? | १६. V. Madhava ignores अध। सामर्थ्यादपराधात् Sk.
स्म। इत
For Private and Personal Use Only