________________
Shri Mahavir Jain Aradhana Kendra
I.104.6. ]
१ ३
स त्वं न इन्द्र। सः। त्वम् । अस्मान् । इन्द्र !
www.kobatirth.org
*
स त्वं न॑ इन्द्र॒ सूर्यो॒ सो अ॒प्स्व॑नामा॒स्त्व आ भ॑ज जीवशंसे ।
+
+
मान्त॑रो॒ भुज॒मा रीरिषो नः श्रद्धितं ते मह॒त इन्द्रि॒याय॑ || ६ ||
तथाऽदारिद्रये। तथा जीविताशंसनं च सफलं कुरु
।
* अनागाः त्वे । PP.
www
+ मा । अन्तराम् । PP. + महते। PP.
१. इन्द्रं M.
उक्तगुणो Sk.
५२६
२.
३. अभाति P.
अस्माकम् । किञ्च ।
ह
१०
१२
अन्तरतमम्। अन्नम्। ईषदपि । मा । हिंसीरस्माभिः । तव । महते । वलाय ।
कृतमयमस्माद्रक्षतीति ।
४. of M. सर्वस्य प्रेरक आदित्ये Sy. सूर्येणात्र तद्विषयं दर्शनं प्रतिपाद्यते । सर्वत्र तादर्थ्यचतुर्थ्यर्थे सप्तमी । सूर्यदर्शनाय । सूर्य दर्शनद्वारेणा विकलेन्द्रियत्वमुच्यते । अविकलेन्द्रियत्वार्थमित्यर्थः Sk.
६. एद० P.
५. आभाजय, आभिमुख्येन भक्तान् सम्भक्तान् कुरु Sy. आ इत्येष समित्येतस्य स्थाने । सम्भज Sk.
वृष्टिलक्षणाभ्योऽद्भ्यः ।
वृष्ट्यर्थमित्यर्थः Sk.
७. अनागास्त्वेऽपापत्वे पापराहित्येऽस्मानाभाजय... अनागास्त्वे । न विद्यत आगः पापं यस्य सोऽनागाः । तस्य भावस्तत्वम् Sy. अनागास्त्वाय ।
अपापत्वार्थञ्चेत्यर्थः Sk.
८. जीवैः प्राणिभिः शंसनीय कामयितव्ये Sy. जीवो जीवितम् । आशंस्यते प्रार्थ्यतेऽसाविति शंसः । जीवितायाऽऽशंसिताय चेत्यर्थः । अथवा सूर्ये, अप्सु जीवशंसे
Acharya Shri Kailassagarsuri Gyanmandir
४
५
६
सूर्ये । आभज । स एव । उदकेषु ।
[ १.७.१६.१.
६. अत्तर० P.
इत्यत्र स्वार्थ एव सप्तमी । सूर्येण तु तत्सम्बद्धो द्युलोक उच्यते । अप्स्वित्यपू शब्दोऽन्तरिक्षनाम । जीवशंस इत्यपि पार्थिवो लोक उच्यते । ह्यतिशयेन जीवितमाशंस्यते । सम्बद्धे द्युलोके... अनागास्त्वाय त्वमस्मान् सम्भजेत्यर्थः Sk.
तत्र
सूर्य
गर्भरूपेणान्तर्वर्तमानाम् Sy.
अस्माकम् ।
श्रद्धानमिदं
अन्तराशब्दः सन्निकृष्टवचनः । सन्नि - कृष्टं चैहलौकिकम् Sk.
१०. पालयित्रीं प्रजाम् भुजम् । भुनक्ति पालयतीति भुक् प्रजा Sy. भोगम् Sk.
११. ० सीमस्मा० P.
...
For Private and Personal Use Only
१२. स्तूयमाना हि देवता वीर्येण वर्धते Sk. १३. अस्माभिः श्रद्धानं कृतम् ।
त्वदीयं बलं बहुमानपूर्वकं स्तुम इत्यर्थः । तस्मात्तादृशबलयुक्तस्त्वं मा रीरिष इति पूर्वेण सम्बन्ध: Sy. श्रद्धतेरुत्साहार्थस्येदं रूपम् ।
श्रद्धित
मस्माभिः ।
त्वत्स्तुतिकरणे यस्माद
स्माभिरुत्साहः कृत इत्यर्थः । अथवा 'श्रद्धितं ते' इति पूर्वानपेक्षोऽयं पादो भिन्नमेव वाक्यम् । उत्साहस्तव महते वीर्याय Sk.