SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.७.१६.३. ] ५२७ [ I.104.8. १२ अधा मन्ये श्रत्तै अस्मा अधायि वृषा चोदस्व महते धनाय । मा नो अकृते पुरुहूत योनाविन्द्र क्षुध्यो वयं आसुतिं दाः ॥७॥ अधा मन्ये । सम्प्रति त्वामहम् । स्तौमि। श्रत् । अधायि च। अस्मै । तुभ्यं मया स त्वमस्मान् । वर्षिता । महते। धनाय। चोदय । बहुभिराहूत ! मा। अस्मान् । अपर्याप्ते। गृहे प्रवेशय । इन्द्र ! बुभुक्षमाणेभ्योऽस्मभ्यम् । अन्नम् । अन्यांश्च रसान्। देहि। मा नौ वधीरिन्द्र मा परा दा मा न प्रिया भोजनानि प्र मोषीः । आण्डा मा नौ मघवञ्छक निर्भन्मा नः पात्रो भेत्सहजानुपाणि ॥८॥ मा नो वधीः । मा। अस्मान् । वधीः । इन्द्र ! मा च। परित्याक्षीः। मा च । अस्माकम्। प्रियाणि । अन्नानि । अपहार्षीः । अण्डस्थानि। मा। अस्माकम्। मघवन् ! शक्र! निर्भेत् । मा १. * अस्मै । PP. १. आधा M. साकाङ्क्षत्वात् (मा)प्रापिम? (प्रापिथः) २. अनन्तरम् Sy. अधशब्दोऽत्र पदपूरणः। | इति वाक्यशेषः। योग्यं नः स्थानं देहि अपिचेत्यस्य वा स्थाने। अपिच Sk.. माऽयोग्यमित्यर्थः Sk. ३. मनसा जानामि Sy. मन्यत इति | ११. योनौ। गृहनामैतत् । गृहे . . . धन कान्तिकर्मा । श्रदित्यपि सत्यनाम । सत्य- धान्यपूर्णे गृहेऽस्मान् वासयेत्यर्थः Sy. मिदं कामयेऽहम् Sk. ४. श्रयद्दधा० । १२. अन्येभ्योऽपि स्तोतृभ्यः Sy. P. श्रद्दधा० D. श्रुधा० M. श्रद्धा Sy. १३. अन्नमानमान्यश्च P.. ५. त्वदीयबलविषयमादरातिशयेन स्तोत्रं १४. पेयं क्षीरादिकम् Sy. घृतक्षीरादिकम् Sk. कृतमित्यर्थः Sy. लिङर्थे लुङ् । + सहजानुषाणि। PP. तुभ्यमस्मै, इन्द्राय मदीयादीयेतेति।। १५. परादानं परित्यागः। अस्मत्कृतां पूजां किम् ? सामर्थ्यात् सोमादिहविः Sk. सर्वदा गृहाणेत्यर्थः Sy. ६. कामानां वर्षिता। | १६. उपभोग्यानि धनानि Sy. धनानि Sk. वृषेति च नामन्त्रितम् । अतो यत्तच्छ १७. हाक्षीः P. अस्मास्वेव धनानि यथा ब्दावध्याहृत्यैकवाक्यता नेया। यस्त्वं स्युस्तथा कुवित्यर्थः Sy. वर्षिता स चोदयास्मान्। तासु तासु । १८. गर्भरूपेण निषिक्तान्यपत्यानि ... मा क्रियासु प्रेरयेत्यर्थः Sk. भिनः। गर्भरूपेणावस्थितानस्मत्पुत्रान् ७. वषतामसे P. रक्षेत्यर्थः Sy. किञ्चाण्डसादृश्याद८. अस्मान् प्रेरय Sy. त्राण्डानि जातमात्राणि गर्भावस्थितानि ६. मस्मान् P. वाऽपत्यान्युच्यन्ते Sk. १०. अनिष्पादिते धनशून्य।...धनधान्यपूर्णे १६. भगवन् M. गृहेऽस्मान् वासयेत्यर्थः Sy. धनवञ्छक सर्वकार्यशक्तेन्द्र Sy. असंस्कृतेऽयोग्ये स्थाने। हे पुरुहूत | २०. निभे P. निभैः M. विनीनशः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy