________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२८
I.IOS.I. ]
[ १.७.२०.१. च। अस्माकम्। शिक्षितपतनान्यपत्यानि। सहजातानि च। मा अभिनः।
अर्वाहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय । उरुव्या जठर आ वृषस्व पितेव नः शृणुहि हृयमानः ॥६॥
अर्वाङहि । अभिमुखम् । आगच्छ । सोमकामम् । आहुः । त्वां जनाः । अयं च । सुतः सोमः। तम् । पिब । मदाय। बहुव्याप्तिस्त्वम्। जठरे। आसिञ्च। स्वपितेव च। अस्मान् । शृणु।
हूयमानः ।
_I.105. चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि । न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो व॒त्तं मै अस्य रोदसी ॥१॥
चन्द्रमाः। त्रित आप्त्यः। आपेय इति कठाः। आप्य इति ब्राह्मणम् । अथ शाट्यायनकम्-"आप्त्यान् सातं नयतोऽरण्ये पिपासाऽविन्दत् । ते धन्वन् कूपमविन्दन् । तन्न द्वितोऽवरो
१. पतन्ति गच्छन्ति गमनसमर्थानि यानि matter with correction and तान्यपत्यानि पात्राणि Sy.
slight alteration is found पतन्तीति पात्राणि गमनसमर्थान्य- in V. M's commentary on पत्यानि। तान्यपि Sk.
I. I05. I. २. जानुभ्यां यानि भूमि सनन्ति गच्छन्ती- ६. तस्य चैकदेशं स्वांशलक्षणम् Sk.
त्यर्थः । तानि जानुषाणि । तैः सहितानि १०. हर्षार्थम् Sy. ११. ०प्तित्वं P. मा विनीनशः Sy.
प्तिं M. उरु विस्तीर्ण व्यचो व्यापन सहजानुषाणि। जानुभ्यां सनन्ति सम्भ- यस्य तादृशो महावयवो भूत्वा Sy. जन्ते भूमिमिति जानुषाणि रिवन्ति विस्तीर्णव्याप्तिर्वा। सर्वव्यापीत्यर्थः Sk.
यान्यपत्यानि तान्युच्यन्ते । तैस्सह Sk. १२. आ समन्तात्पूरयेत्यर्थः Sy. ३. मानिभः M.
बहुसोममुदरे प्रक्षिपेत्यर्थः Sk.. * अर्वाङ् । आ। इहि । PP. १३. पितेव पुत्राणां वाक्यानि शृणोति तथा ४. ०ङ् देहि M.
नोऽस्माकं वाक्यानि ... शृणु Sy. ५. अस्मदभिमुखः सन् Sy.
१४. Ms. D. puts the figure ॥१०४॥ _____ अस्मदभिमुखम् Sk.
here to indicate the end of ६. सोममका० M.
one hundred and fourth ७. पुराविदः Sy.
hymn. No such number is ८. P. adds पदं लभन्ते फूभस्थिता given in P. and M.
लभते प्रकाशजा नीतम्म इदं परिदेवन | 1 अप्ऽसु। अन्तः। आ । PP. before अयम्। This additional | + रोदसी इति। PP.
For Private and Personal Use Only