________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.७.२०.१. ]
[ 1.105.1.
दुमकामयत नैकतस्त्रितोऽवारोहत् । तौ यदाऽपिबतामतृप्यतामघ हैनं तदेव रथचक्रेणापिधाय गोभिः प्रताम् । सोऽकामयतोदित इयां गातुं नाथं विन्देयेति ।"
१
8
दिवि। उदकस्य। मध्ये । युष्माकमाधारभूतश्चन्द्रभाः । सुपतनः । आधावते । तथा सति
8
१०
हिरण्यसदृशपर्यन्ताः। तस्य। विद्युतः । न। वो युष्माकम् । जनाः पदम्। लभन्ते कूपस्थिता न लभन्ते प्रकाशम् । जानीतम् । मे । इदं परिदेवनम् । द्यावापृथिव्यौ ।
११
१. B. Ghosh, op. cit. p. 20. २. दीप्यनुदस्य M.
अन्तरिक्षादक
मण्डले Sy.
अम्मये स्वमण्डले स्थित इत्यर्थः Sk. ३. चन्द्रः M.
चन्द्रमाह्लादनं सर्वस्य जगतो निर्मिमीत इति चन्द्रमाः Sy.
५. ० धारवते P.
५२६
४. शोभनपतनः । यद्वा सुपर्ण इति रश्मिनाम । सुषुम्णाख्येन सूर्यरश्मिना युक्तः Sy.
सुष्ठु प्रीणयिता । ह्लादयिता मनसामित्यर्थः । अथवा सुपर्णशब्दो रश्मिनाम । सामर्थ्याच्चान्तर्णीतमत्वर्थः । रश्मिमान Sk.
आङ् मर्यादायाम् । एकेनैव प्रकारेण धावते शीघ्रं गच्छति Sy.
मर्यादया सर्वकालं गच्छति Sk.
७. विद्योतमाना रश्मयः Sy. ८. नेवा M.
३४
६. सुवर्णसदृशपर्यन्ताः । यद्वा हितरमणीयप्रान्ताः Sy.
नेमी रथचक्रधारोच्यते । हिरण्मय्यो नेमयो यासां ता हिरण्यनेमयः । तासां सम्बोधनं हिरण्यनेमयः Sk.
Acharya Shri Kailassagarsuri Gyanmandir
६. पादस्थानीयमग्रम् Sy.
पादनिधानात्तदाकारं यत्कर्दमादावुपजायते तत्पदमित्युच्यते Sk.
१०. मदीयानीन्द्रियाणि कूपेनावृतत्वान लभन्ते । अत इदमनुचितम् । तस्मात् कूपान्मामुत्तारयतेत्यर्थः Sy. पश्यन्तीत्यर्थः । हे विद्युतः ! चन्द्रमा उदकमये स्वमण्डले व्यवस्थितः सर्वदा दिवि गच्छन्नुपलभ्यते । युष्माकं तु हे विद्युतः ! वर्षाभ्योऽन्यत्र पदमपि नोपलभ्यत इत्यर्थः Sk.
११. स्तोत्रम् । जानीतम् । यद्वा मदीयं कूपपतनरूपं यदिदं दुःखं तदवगच्छतम् । मदीयं स्तोत्रं श्रुत्वा मदीयं दुःखं ज्ञात्वा वाऽस्मात् कूपान्मामुत्तारयतमित्यर्थः Sy.
श्रवणेन च यज्
वित्तं मे अस्य । ज्ञानं तदिहाभिप्रेतम् । अस्येत्यपि सनि हितत्वात् स्तोत्रस्य प्रतिनिर्देशः । द्वितीयार्थे च षष्ठी । शृणुतं ममेदं स्तोत्रमित्यर्थः । अथवाऽस्येति दुःखस्य प्रतिनिर्देश: । विजानीतं ममेदं कूपनिपतनमिति विज्ञापनं चेदमुत्तारणार्थं क्रियते । विजानीतमिदं दुःखम् । विज्ञाय चार्तानुग्रहस्वभावकतया मामितः कूषादुत्तारयतमित्यर्थः Sk.
For Private and Personal Use Only