________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.103.3. ]
५३०
[ १.७.२०.३.
अर्थमिद्वा उ अर्थिन आ जाया युवते पतिम् । तुझाते वृष्ण्यं पर्यः परिदाय रसं दुहे वित्तं में अस्य रोदसी ॥२॥
अर्थमित्। अभिलषितमर्थम् । अर्थिनो लभन्ते। स्त्री च। पतिम् । आश्रयते । द्यावापृथिव्यौ च। वर्षणनिमित्तम्। स्वसारं मनुष्येभ्यः प्रयच्छत। आदित्यश्च रश्मिभिः सर्वत आदाय। तम्। क्षरतीति मुमूर्षोः परिदेवनमिति ।
मो षु देवा अदः स्वरव पादि दिवस्परं । मा सोम्यस्य शंभुवः शनै भूम कदो चन वित्तं में अस्य रोदसी ॥३॥ मोषु देवाः। यज्ञाभावादेतत् सर्वम्। देवाः। न। स्वर्गात् । अव पादि। न वयं
* अर्थम् । इत् । वै। ॐ इति। PP. पुनर्वृष्टिलक्षणमुदकं द्यौः पृथिवी वा + तुझाते इति । PP.
ददाति ? उच्यते। दिवो हि वृष्टिः + रोदसी इति। PP.
पतति। यच्च वृष्टर्हेतुभूतं यज्ञादिकर्म १. द्यावापृथिव्योर्विश्वेषां वा देवानां प्रसादेन तत् पृथिव्यां क्रियते। अतस्तयोवृष्टिSk.
हेतुत्वात्त एव वृष्टिलक्षणमुदकं दत्त२. अर्थिनो धनमपेक्षमाणाः पुरुषा... अपे- मिति? (त्त इति) व्यपदिश्यते Sk.
क्षितं धनं प्राप्नुवन्त्येव। नाहं ७. आदादेकं M. प्राप्नोमि Sy.
८. ०न्ती० P. D. उदकमादाय वृष्टयर्थ ३. अन्यदीया भार्या। पति स्वपतिम् आ मध्यमाय ददाति Sk.
युवते। आभिमुख्येन प्राप्नोति । मदीया ६. V. Madhava ignores. इत्। तु मद्विरहाद्धताऽऽसीत् Sy.
वै। उ and वित्तम् etc. ४. अपिच संयुक्तौ तौ जायापती वृष्ण्यं | मो इति । सु । देवाः। अदः । स्वः। अव ।
वीर्यरूपं पय उदकं तुजाते प्रजननायान्योन्यसंघटनेन प्रेरयतः। तदनन्तरं | १०. मो षु मैव Sy. अस्मत्प्रभवं पुत्रपौत्रादिरसं पुरुषस्य सारभूतं वीर्य परिदाय कुलम् Sk. गर्भाशयेनादाय गर्भरूपेण धृत्वा दुहे दुग्धे । ११. देवानां P. पुत्ररूपेण जनयति। मम तु पुत्रोऽपि १२. स्वः स्वर्गे वर्तमानम्, अदः तदस्मदीयं नोत्पद्यते ... तुझाते तुजि पिजि पितृपितामहप्रपितामहात्मकं सन्तानं, हिंसाबलदाननिकेतनेषु Sy.
दिवस्परि दिवश्चोपरि वर्तमानम् Sy. ५. वृष्ण्यमित्यपठितमपि बलनाम। साम- १३. पाति M. अवपन्नं विपन्नं प्रभ्रष्टं मा
र्थ्याच्चात्र तत्कारणे तच्छब्दप्रयोगःSk. भूत्, मम पुत्राभावात् । पुत्रेण लोकाञ् ६. पय इत्युदकनाम। पुष्टिलक्षणस्य बलस्य जयति Sy. अधः पतत् ... स्वर्गात
कारणभूतं वृष्टिलक्षणमुदकम्। कथं ।। प्रच्युत्य नरकं मा गादित्यर्थः Sk.
___PP.
For Private and Personal Use Only