________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३१
१.७.२०.४. ]
[ I.105.4. सोमार्हस्य पितृगणस्य । सुखस्य भावयितुः। केवलत्वाय । कदा। चिदपि। भवामेत्यानृण्याय यज्ञमाशास्त इति।
यज्ञं पृच्छाम्यवमं स ततो वि वोचति । त ऋतं पूर्व्य गतं कस्तद्विभर्ति नूतनो वृत्तं मै अस्य रोदसी ॥४॥
यज्ञं पृच्छामि। विस्पष्टम्। वदतु यज्ञः सत्यमेवाश्रितं रक्षतीति यज्ञस्य। पुरा दृष्टम् । आनृशंस्यम् । क्व। गतम्। कस्तदानीम् । सम्प्रति। तत्। नः। बिभर्तीति।'
११
१२
१. सोमसम्पादिनः Sk.
करोमीत्यर्थः Sk. २. ०यितः M.
६. यज्ञं यजनीयम्, अवमं सर्वेषां देवापुत्रस्य Sy.
नामादिभूतम् ... तमग्निं पृच्छामि। सुखं यदात्मनो भावयति जनयति प्राप- यन्मया पृष्टं तद् देवानां व्रतः सोऽग्निः यति वा तच्छम्भु। तस्य शम्भुवः ... विविच्य कथयतु Sy. सोमयाजिनः सुखिनश्च पितृपिताम- तच्छब्दश्रुतेर्यच्छब्दोऽध्याहार्यः। यमग्निहादिकुलस्य तत्प्रभवत्वेन सम्बन्धिनः महं यज्ञं पृच्छामि। . . . सोऽग्निस्तत् । सन्तो वयमित्यर्थः Sk.
व्यत्ययेनात्र नपुंसकता। . . . है ३. ०लंत्वाय P.
यज्ञम् Sk. शने अपगमने।...कदाचिदपि मा भूम।। १०. पूर्व चिरन्तनम् Sk. युष्मत्प्रसादान्मम पुत्रा जायन्ताम् । अतो | ११. भद्रं स्तोतृभ्यः कृतं श्रेयः Sy. मामस्माद् दुःखादुत्तारयतेत्यर्थः Sy. १२. कुत्रेदानीं वर्तते Sy. शूनं वृद्धं श्वयतेर्वृद्धयर्थत्वात्। तच्च
येन सत्येनाग्निर्यष्टनापद्धचो रक्षति वृद्धं नेष्यते। तदिह परिगृह्यते। किं
क्व तस्य तत् सत्यं गतमित्यात्मन
आपदोऽरक्षणादुपालम्भोऽयं परिदेवना पुनस्तत् ? दुःखं पापं वा। दुःखपाप
वा Sk. शब्दयोर्वान्यतरपर्यायः शूनशब्दः ।
१३. कस्तदिदानीं M. द्वितीयार्थे चैषा सप्तमी। भूमेत्यपि
पूर्वकालीनम् Sy. भवतिः प्राप्त्यर्थः। दुःखं पापं वा (मा) | १४. तनः P. D. प्रापाम Sk.
१५. नूतनो नवतरस्त्वत्तोऽन्यः कः पुरुषस्तद् ४. ०दभि P.
भद्रं ... भारयति। यदि त्वय्यवर्तिष्यत ५. भावमे० P.
ममेदृशी दशापि नाभविष्यत्। अतस्तत् ६. V. Madhava ignores मो। षु। क्व गतमिति कथय Sy.
दिवः परि। and वित्तं etc. १६. V. Madhava ignores यज्ञम् । ७. द्विप० D. M.
पृच्छामि। अवमम्। सः। तत्। दूतः ८. मह्यमुपदिशतु येनाहं सुखमविगुणं | and वित्तं etc.
For Private and Personal Use Only