________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.105.6. ]
५३२
[ १.७.२१.१.
अमी ये देवाः स्थन विष्वा रौचने दिवः । कढे ऋतं कदनृतं के प्रत्ना व आहुतिर्वित्तं मै अस्य रोदसी ॥५॥
अमी ये। दिवः। आरोचन आदित्ये। त्रिषु स्थानेषु पौर्वापर्यभावेन। ये। देवाः ! भवथ पार्थिवाश्च देवगणा आदित्यतेजोभिरवष्टब्धा वर्तन्त एवं माध्यमिकाः। क्व। वः । गतम् । आनृशंस्यम्। क्व वा। शाठ्यमयजमानविषयम्। क्व वाऽस्माभिः। पुरा। भवद्भयो हुता।
आहुतिः ।
क ऋतस्य॑ धर्णसि कद्वरुणस्य॒ चक्षणम् । कदर्यम्णो महस्पृथाति कामेम दृढ्यो वित्तं मै अस्य रोदसी ॥६॥
कद्व ऋतस्य। क्व। युष्माकम्। आनृशंस्यस्य। धारणं गतम् । क्व वा । वरुणस्य पुण्यपापकृविषयम् । दर्शनम् । क्व वा। अर्थम्णो दानादिविषयं महत्त्वम् । वयं मार्गेण। कूपादुत्तीर्णाः ।
१४
* अमी इति। PP.
१२. V. Madhava ignores अमी १. यो M.
and farri etc. २. द्योतमानस्य सूर्यस्य Sy.
१३. सत्यस्याभिमतफलप्रापणस्य Sy. ३. दीप्तिविषये वर्तन्ते। सूर्यप्रकाश्येषु १४. असत्यभूताः स्थेत्यर्थः। अथवा व इति
स्थानेष्वित्यर्थः Sy. दीप्ते च दिवः | निर्धारण षष्ठी। ऋतशब्दोऽप्यादित्यसम्बन्धिन्यादित्यमण्डले Sk.
वचनः। धर्णसीत्यपि बलनाम। क्व ४. पृथिव्यादिषु Sy. त्रिषु लोकेषु Sk. युष्माकं मध्य आदित्यस्य भक्तानुग्रह५. ०वौ M.
सामर्थ्यलक्षणं बलम् Sk. ६. ये। देवाः omitted by P. and | १५. ०द्वियम् M.
D. यच्छब्दश्रुतेस्तच्छब्दोऽध्याहार्यः। १६. अनुग्रहदृष्टया दर्शनम् Sy. तान् पृच्छामि Sk.
भक्ताभक्तविवेकज्ञानमित्यर्थः Sk. ७. भवत P. ८. अदि० P. १७. च P. १८. अरीणां नियन्तुरेतत्संज्ञकस्य ६. ०स्य P. स्तोतृविषयम् ... सत्यम् Sy. देवस्य सम्बन्धिना Sy. सत्यम् Sk.
| १६. महानुभावस्य Sy. १०. शठ्य० D. M
___ अतिशयदेवतामाहात्म्यम् Sk. द्वेष्टविषयमसत्यम् Sy. असत्यम् Sk. २०. शोभनमार्गेणेष्टदेशप्रापणं ... क्व गतम् ? ११. ईदृग्भूतदुःखानुभवेन मया पूर्वमनुष्ठितो | एतत्सर्व युष्मास्वेव वर्तते। न कुत्रापि
यागसमूहो युष्मान प्राप्नोदित्यनुमिमे | गतम् Sy. Sy. सत्यासत्यविवेकिभूता यूयं यज्वानं | युष्मत्प्रसादात् स्वगृहगमनपथा वयमतिसन्तं मामित आपदो न रक्षथेत्येवमुपा- | क्रामा (मे) मेत्याशास्महे Sk. लम्भोऽयम् Sk.
| २१. ०ण P.
For Private and Personal Use Only